________________
चतुरक्षरकाण्डे, नानालिशाध्यायः । स्फ्यसंज्ञकाष्ठकुद्दाले भवेदुद्धननीत्यथ । उदास्थितस्तु भिक्षाकवेपधारस्पशे पुमान् ॥ १०७ ॥ अजयः शूरभेदेऽमुं प्राह द्वाःस्थे पुनन्त्रिषु । उत्साहना (न) नाकार्थवाद्यघोपे तथैव च ॥ १०८ ॥ उत्साहहेतुव्यापारेऽप्यथो उत्सादना न ना । उद्वर्तने मलम्य स्यादुन्नत्युच्छेदयोरपि ॥ १० ॥ उतना न नाङ्गस्य मलोन्मर्दनकर्मणि । उदृत्तहेतुन्यापारे क्ली तद्वन्नावथो न ना ॥ ११० ॥ उद्धासना वधेऽन्यत्र न्यासेऽन्यत्र स्थितस्य च । आवाहितस्य देवाव्रुत्सर्जनविधावपि ॥ १११ ॥ उदश्चनं की स्थाल्यादिपिधाने स्यात्, तथोद्गमे । स्त्रीनपुसंकयोस्तूचं गमनायामुदञ्चना ॥ ११२ ॥ उन्मीलितं त्रि स्यात् फुले सोन्मेपे चापि नए पुनः । उन्मीलनेऽथोन्मिषितं त्रिः सोन्मेषे च फुल्लिते ॥ ११३॥ क्लीबं,तून्मेषणे ली तु चित्त उत्कलितं त्रिषु। .. उत्कम्पितेऽयोत्तराज द्वारस्योपरिदारुणि ॥ ११४ ॥ तिर्यन्यस्ते समासादि पूर्वेष्विव समुन्नयेत् । उष्णवीर्यो जलकपौ द्वे समासादि पूर्ववत् ॥ ११५ ॥ उलूखलं तु सन्धौ क्ली कक्षाया वक्षणस्य च । उलखलो स्त्री स्वश्वस्य दन्तच्छिद्र उलूखली ॥ ११६ ॥ पुमांस्तु वतिनो दण्ड उदुम्बरतरूद्भवे । पुमांस्तूपनिधिDसे धनस्यार्थादि पूर्ववत् ॥ ११७ ॥ उचैःश्रवास्तु नेन्द्राश्वे घोटमात्रे तु स द्वयोः । इहापि पूर्ववज्ज्ञेयमर्थलिङ्गादि पुंसि तु ॥ ११८ ॥...
...' ग. पाठ:.
२. 'ल' क. च. पा.
३. 'लि:' हु. पाठः,