________________
'नानार्थार्णवसंक्षेपे चतुर्थ्यां सामभक्तौ स्याडुमरे चाप्युपद्रुतौ । प्रधानरोगानुचरे रोगभेदे त्रिषु त्वयम् ॥:९५ । उपयाते द्रवं क्ली तु द्रवस्य स्यात् समीपके । उपलिङ्गं तु डमरे की लिङ्गोपगतादिपु ॥ १६ ॥ लिनार्थों पूर्ववज्ञयावुपसर्गस्तु ना बुधैः । : डमरेऽपि क्रियायुक्तपादिप्रभृतिषु स्मृतः ॥ ९७ ॥ संसर्गे च समासार्थलिङ्गाद्यस्यापि पूर्ववत् । । उपप्लवस्तु डमरे राही चान्यत् तु पूर्ववत् ॥ ९४ ॥ उपरक्तौ तु पुंसि स्तो राहुग्रस्तेन्दुसूर्ययोः। उपरक्तं पुमनि स्याज्जपापुष्पादिवस्तुनः ॥ ९९ ॥ प्रमोपरञ्जिते द्रव्ये स्फटिकादावथ स्त्रियाम् । ... न्यग्रोधीसंज्ञगुल्मे स्यादुपचित्रात्र कश्चन ॥ १० ॥ नागदन्तीग्निपर्योरोषध्योरिति पूर्ववत् । समासाघुपकण्ठं तु सामीप्याख्यगुणे नपि ॥ १०१ ॥ अवस्थास्कन्दिताभिख्यगतौ च त्रि तु तद्वति । । । समीपगुणयुक्ते घ स्यादुपाध्यायवाक् पुनः ॥ १०२ ।। अध्यापके पुमांस्तस्य पन्यां रूपद्वयं भवेत् । उपाध्यायान्युपाध्यायीत्यथ स्यात् खयमेव या ॥ १०३ ।। अध्यापयित्री तस्यां स्यादेवं रूपद्वयं तथा । उपाध्यायाप्युपाध्यायीत्युपाहितपदं तु ना ॥ १०४ ॥ अन्युत्पाते त्रिषु लेतत् स्यादारोपितवस्तुनि । उरुक्रमस्तु ना विष्णौ विक्रमत्रयशालिनि ।। १०५ ॥ अर्थलिमसमासादि पूर्वत्रेवात्र तर्कयेत् । स्यादुदननमुखातौ क्लीबं स्त्रीशण्डयोः पुनः ॥ १०६ ।।.