________________
चतुरक्षरकाण्डे नानालिशाध्यायः। .. अचिकित्स्यविषायां स्यात् सविषाणां जलौकसाम् । पण्णामेकजलकायां खियामश्वान्तरे पुनः ॥ ८३ ॥ कृष्णैर्नत्रैः समायुक्त द्वयोरिन्द्रमहः पुनः । शुनि द्वे ना तु शक्रस्य महेऽयो इन्द्रकोशवाक् ॥ ८॥ तमझकास्येऽवयवे गृहस्यास्त्री तथा हरेः। कोशेऽपीन्दीवरं तु स्यात् की नीलोत्पलेऽथ सा ॥ ८ ॥ इन्दीवरा शतावया स्त्रियां ना विध्यवाहवाक् । दृढच्युत्संज्ञकमुनी त्रिषु विध्मस्य वाहके ॥ ८ ॥ इन्द्रवृद्धिस्तु निर्मुष्कहये पुंसि त्रियां पुनः । इन्द्रस्य वृद्धौ द्वे त्वीहामृगो वृक इति श्रुते ॥ ८७ ॥ मृगभेदे पुमांस्त्वेष दशरूपकमध्यगे। स्याद् रूपकप्रभेदेऽयो पुमानेष उदुम्बरः ॥ ८ ॥ वृक्षे जन्तुफलाभिख्ये देहल्यां च नृभूग्नि तु । नीवृतः साल्वसंज्ञस्यावयवे क्षुद्रनीवृति ॥ ८९ ॥ क्ली तु ताने च हेमाक्षेऽप्युग्रगन्धा पुनः स्त्रियाम् । वचायामजमोदायां सिते त लशुने पुमान् ॥ ९०॥ फलवल्लीविशेषे(ग? च) नार्णवन्त इति श्रुते । उपहरोऽस्त्री रहसि समीपेऽयो उपासना ॥ ९१॥ शुश्रूषायां शराभ्यासे समीपासन एव च। न नाथो उपकार्या स्त्री राजगेहे त्रिषु विदम् ॥ ९२ ॥ उपकर्तव्यकेऽथ स्यादुपग्राह्यं त्रिषु स्मृतम् । विद्यादुपग्रहीतन्ये प्रामृते तु नपुंसकम् ।। ९३ ॥ उपोदका स्त्रियां शाकवल्लिभेदे सुताहये । अलं तूपगते त्रि स्यात् पुमास्तु स्यादपद्रवः ॥९॥