________________
द्यक्षरकाण्डे नानालिङ्गाध्यायः। . १४७ बालस्तु ना संवरणे चलने केशपुन्छयोः । केचित्तु करिणः पुच्छे केचित् त्वश्वस्य वालधौ ॥ १२१७ ॥ हीगारे । गागि सी 17 गा माल । वाली हर्षलकन्यायामपि स्यात् तु नृलिङ्गकः ॥ १२१८ ॥ व्यासो द्वैपायनमुनौ विस्तारे चाप्यसौ तु न । धनुर्विशेषे विगतक्षेपादौ तु व्यथो पुमान् ॥ १२१९ ॥ व्यालो दुष्टगजे द्वे तु श्वापदे भुजगे तथा । . अजयस्त्वपठद् व्याघ्र स एव त्रिः खलेऽपठीत् ॥ १२२० ॥ .. . बहुप्रदे शठे चाथ शार्दूले व्याघ्रवार द्वयोः । व्याघ्री तु कण्टकार्यों स्त्री वाटस्तु नरि वेष्टने ।। १२२१ ॥ मण्डले नगरे सीग्नि भोजने वलये गृहे । त्रयी तु वाटी गेहान्तःकुप्ते फलपले वने ॥ १२२२ ॥ इत्कटे तु स्त्रियामेव वाटी मान्तरे पुनः । विण्मैत्रीजे द्वयोरस्त्री वृतौ वाशा पुनः स्त्रियाम् ॥ १२२३ ।। आटरूषे वाचि तु स्याद् वाशी नैरुक्तसम्मता । आदित्यस्य गभस्तीनां शतानि त्रीणि सृष्टये ॥ १२२४ ॥ हिमस्य तेषामेकस्मिन् शते रश्मिषु ताः स्त्रियः । वाशं सामप्रभेदे क्ली कइंवेदेत्युचि स्थिते ॥ १२२५ ॥ अथ त्रिवंशसम्बन्धे वाशिते तु स नृस्त्रियोः । स्व्यर्थे वाशीति पूर्वत्र स्याद् वाशा तु परत्र सा ॥ १२२६ ॥ वाश्रस्तु पुरुषे शब्दे सङ्घाते च पुमानथ । वाश्रा धेनौ स्त्रियां वातः पुनर्वायौ नरि नि तु ॥ १२२७ ॥ कृतवाने क्रियायां तु वातेः क्लीबमथ त्रिषु ।
वानं शुष्कफले शुष्के व्यूतिशोषणयोस्तु नप् ॥ १२२८ ॥ १. 'प' क. व. इ. पाठः.