SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ૨૪૮ नानार्थार्णव संक्षेपे वातेर्धातोः क्रियायां च कटे त्वप्यजयोऽब्रवीत् । वाणस्तु पुंसि वीणायां शब्दे चाथ नपुंसकम् ॥। १२२९ ॥ ज्ञेयं हुडुक्कहिक्कायां वाणी तु गिरिसा स्त्रियाम् । वाद्यं तु क्लीत्रमा तोद्ये त्रिर्वाद्ये वादनीयके || १२३० ॥ वाहस्तु ना बलीवर्दे वहने ऽन्यस्त्ववोचत । प्रस्थद्वयेऽर्धखार्थी स्यादन्यः कंसयुगेऽवदत् || १२३१ ॥ खारीचतुष्टये त्वन्ये द्वे तु गर्दभघोटयोः । वाह वाहयितव्ये च वोढव्ये वाहसाधुनि ।। १२३२ ॥ . त्रिषु क्की वाहने वाय्याः पुनः स्त्रो भेषजान्तरे । बलासंज्ञे त्रिषु पुनर्वेश वेष्टयितत्र्ययोः || १२३३ ॥ व्रातस्तु ना समूहे स्यादन्ये तु व्रातलक्षणम् । प्राहुरुत्सेधजीवाश्च नानाजातीयका अपि || १२३४ ॥ अव्यवस्थितवृत्ताश्च सङ्घा त्राता इतीदृशम् । मनुष्येतु द्वयोरन्ये पुनर्प्राये प्रचक्षते ।। १२३५ ।। कुर्वन्त्यनुपनीता ये विवाह ब्राह्मणादयः । व्रात्या व्राताश्च ते सर्वे तनुताश्चावृतासु ये || १२३६ ॥ इत्येवमाहुर्व्रतस्य लक्षणं व्रात्यवाक् पुनः । कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः || १२३७ || तेषु नान्ये तु संस्कारहीनमात्रे प्रचक्षते । द्वयोस्तु प्रतिलोमानां प्रतिलोम जमानुषे ।। १२३८ ॥ ब्रात्या तु त्रातचर्यायां स्त्री त्रि तु व्रतसाधुनि । वार्स क्लब वने वृक्षसम्बन्धिनि पुनस्त्रिषु ।। १२२९ ॥ वाजिस्तु पुङ्खवसने (?) फेशपावपि चियाम् । द्वे त्वश्वे वाजिवाक् सूत्रार्थेऽधे तु द्वयोरयम् ॥ १२४० ॥ १. 'पट तू' ग. पाठः, २. 'ये' क. ख. ङ. पाठः, ३. 'ब' ग. पाठः
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy