________________
૨૪૮
नानार्थार्णव संक्षेपे
वातेर्धातोः क्रियायां च कटे त्वप्यजयोऽब्रवीत् ।
वाणस्तु पुंसि वीणायां शब्दे चाथ नपुंसकम् ॥। १२२९ ॥
ज्ञेयं हुडुक्कहिक्कायां वाणी तु गिरिसा स्त्रियाम् । वाद्यं तु क्लीत्रमा तोद्ये त्रिर्वाद्ये वादनीयके || १२३० ॥
वाहस्तु ना बलीवर्दे वहने ऽन्यस्त्ववोचत । प्रस्थद्वयेऽर्धखार्थी स्यादन्यः कंसयुगेऽवदत् || १२३१ ॥ खारीचतुष्टये त्वन्ये द्वे तु गर्दभघोटयोः । वाह वाहयितव्ये च वोढव्ये वाहसाधुनि ।। १२३२ ॥ . त्रिषु क्की वाहने वाय्याः पुनः स्त्रो भेषजान्तरे । बलासंज्ञे त्रिषु पुनर्वेश वेष्टयितत्र्ययोः || १२३३ ॥ व्रातस्तु ना समूहे स्यादन्ये तु व्रातलक्षणम् । प्राहुरुत्सेधजीवाश्च नानाजातीयका अपि || १२३४ ॥ अव्यवस्थितवृत्ताश्च सङ्घा त्राता इतीदृशम् । मनुष्येतु द्वयोरन्ये पुनर्प्राये प्रचक्षते ।। १२३५ ।।
कुर्वन्त्यनुपनीता ये विवाह ब्राह्मणादयः । व्रात्या व्राताश्च ते सर्वे तनुताश्चावृतासु ये || १२३६ ॥
इत्येवमाहुर्व्रतस्य लक्षणं व्रात्यवाक् पुनः । कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः || १२३७ ||
तेषु नान्ये तु संस्कारहीनमात्रे प्रचक्षते । द्वयोस्तु प्रतिलोमानां प्रतिलोम जमानुषे ।। १२३८ ॥
ब्रात्या तु त्रातचर्यायां स्त्री त्रि तु व्रतसाधुनि । वार्स क्लब वने वृक्षसम्बन्धिनि पुनस्त्रिषु ।। १२२९ ॥
वाजिस्तु पुङ्खवसने (?) फेशपावपि चियाम् । द्वे त्वश्वे वाजिवाक् सूत्रार्थेऽधे तु द्वयोरयम् ॥ १२४० ॥
१. 'पट तू' ग. पाठः, २. 'ये' क. ख. ङ. पाठः, ३. 'ब' ग. पाठः