SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ - यक्षरकाण्डे नानालिशाध्यायः। वातिस्तु वायौ ना धातौ गतिगन्धनकमणि । : स्त्री तु तक्रिययोः शोषे वारिस्तु स्त्री मतगजाः ॥ १२४१ ॥ यत्र देशेषु गृह्यन्ते तत्र त्वाहाजयः कृती। कलश्योप्सु* तु न कीबे वाशिस्तु नरि पावके ॥ १२४२ ॥ स्याद् वाशतौ वाशयतौ वाश्यतावपि धातुषु । भेद्यलिङ्गं तु भीरौ स्यादिति केचित् स्त्रियां पुनः ॥ १२४३ ॥ चतुष्पदि स्यात् प्रजनप्राप्तायामपरः पुनः । . द्वे गोमायाविति प्राह वास्तु द्वे तुरङ्गमे ॥ १२४४॥ . जङ्घायां तु स्त्रियां शुष्कफले तु नरि मन्यते । .. . षड्वर्गशबरस्वामी वास्तुस्तु नरशण्डयोः ॥१२४५ ॥ गृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च। . वाजी तु ना शरे वहौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ द्वे त्वश्वपक्षिणोजिवति तु त्रिरथोषसि । . वाजीति स्त्र्यथ वाग्मी स्याद् वाचोयुक्तिपटौ त्रिपु ॥ १२४७ ॥. शुके तु द्वे अथो वाली पुमान् सुग्रीवपूर्वने । अश्विन्याख्ये तु नक्षत्रे वालिन्यौ (तुःस्तः) स्त्रियावथ ॥ १२४८ ॥ केशहीबेरपुच्छादिसंयुक्तार्थेऽभिधेयवत् । विश्वा त्वातविषाभूम्योः स्त्री शुण्ठ्यां स्त्रीनपुंसकम् ॥ १२१९ ॥ सर्वनाम तु सर्वमिस्त्रिषु की तु जगत्यदः । विश्वे तु देवभेदेषु पुंसि भूम्नि च मन्यताम् ॥ १२५० ॥ विषा त्वतिविषायां स्त्री क्ष्वेडे तु स्यान्नृशण्डयोः । जले तु क्ली विधा तु स्त्री भृतौ वृद्धिप्रकारयोः ॥ १२५१ ॥ 1. 'नाह त्वज' क. स. ग. पाठः. २. 'श्य' स. पाठः. ३. '' ग. पाठः ४. 'भ्यास्तु' ग, पाठः. ... 'कलश्यामप्सु च क्लीवे' इति स्यात, कलश्यां पारिशन्दस्य नब्लिाताया दर्शनात् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy