________________
१५०
नानार्णवसंक्षेपे तथा विधाने हस्त्यने विधाने तु नपुंसकम् । उच्चारणप्रभेदेषु स्पृष्टतादिषु नप् पुनः ॥ १२५२ ॥ विचं धने त्रिषु पुनः प्रथितेऽपि विचारिते । विष्टिस्तु कर्मणि हठात् कारिते नाथ तस्कृति ॥ १२५३ ॥ त्रिराजूसंज्ञके त्वर्थे खीलिङ्गा शाश्वतः पुनः । वेदनायामिति प्राह कालभेदे प्रवेशने ॥ १२६४ ॥ .. अजयस्त्वाह मूल्येऽपि हठात्कारितकारिण । विभुस्तु ना कुबेरे त्रि तु सर्वगनित्ययोः ॥ १२५५ ॥ खामिन्यथ विधुः पुंसि विष्णौ चन्द्रे हुताशने । वायौ काले राक्षसे तु द्वे त्रि तु स्यादुपद्रुते ॥ १२१६ ।। अजयस्तु प्रकरणे दन्त्योष्ठ्यादिपदावलेः । दन्त्योष्ठ्यादि च विदुषो वाचकं विन्दुरित्यमुम् ॥ १२५७ ॥ विगुड्वाचिनमोष्ठ्यादिबिन्दुशब्दं च विभ्रमात् । एकं मत्वा द्वयोरी विन्दु तरि विप्रुषि ॥ १२५८ ॥ इत्युक्तवान् प्रहातव्यं स्वेतद् वेदविशारदैः । विष्वक् तु नानागतिके त्रिस्तत्र स्व्यर्थता यदा ॥ १२५९ ॥ तदा विषूची स्त्री त्वेव रोगभेदे विषूच्यथ । इदं सर्वत इत्यर्थे स्यादव्ययमथो विराट् ॥ १२६० ॥ स्त्री छन्दोजातिभेदेषु केचित् क्षत्रिये पुनः । द्वे यज्ञभेदे तु पुमान् विष्णौ विद्युत् पुनः स्त्रियाम् ॥ १२६१ ॥ तडिति त्रिषु तु ज्ञेयं दीप्रे विष्टप् पुनः स्त्रियाम् । दिवि पुंसि तु सूर्येऽथ वीरो ना शर्वशक्रयोः ॥ १२६२ ।। स्कन्दे कुबेरे राहौ च पुत्रे शूरे तु स त्रिषु । अजयस्तु परेऽप्याह तद् विचार्य विचक्षणैः ॥ १२६३ ॥ विगतप्रेरणे पक्षिक्षेपके नृस्त्रियोः पुनः ।। विक्षेपे पक्षिणां क्षेपेऽप्यथ वीतं नपुंसकम् ॥ १२६४ ।।