________________
पक्षरकाण्डे नानालिशाध्यायः। .. असारहस्तितुरगे हस्त्यारोहानिकर्मणि । वारणे चाङ्कशस्य स्याद् गतिकान्त्यशनादिषु ॥ १२१५ ॥ विगतौ त्रिस्तु विगते शान्ते कान्तगतादिषु । वी, पुंस्यनले वायो मेघे क्ली तु नभस्यथ ।। १२६६ ॥ विमले त्रिषु वीर्य तु क्लीबं स्यादन्नरेतसोः । शंक्तयायवले शौर्यसंज्ञके च पराक्रमे ॥ १२६७ ॥ अजयस्त्वाह दीप्तौ च तदन्यत्र दृश्यते । माहात्म्ये स्त्री तु वीर्यातिवलासंझौषधेऽथ ना ॥ १२६८ ॥ स्याद् वीकोऽर्थेऽनिले नाशे वसन्तेऽक्षिमले पुनः । वीका स्त्रीत्यब्रवीत् कश्चिद् वीक्षाशब्दस्तु नृस्त्रियोः ॥ १२६९ ॥ विस्मये वीक्षणाभिख्यक्रियायां चाप्यथ स्त्रियाम् । वीचिः पल्यूमिलेशेषु स्यात् पुंस्यपि च कश्चन ॥ १२७० ॥ वीडुईढे त्रि क्लीबं तु बले व्युष्टं तु नप्यदः।। प्रभाते च विवासे च व्युषिते तु त्रिषु स्मृतम् ॥ १२७१ ॥ व्युष्टिः प्रयोजनाभिख्यफले प्राह तु सज्जनः । महीरुहफले तत्तु स्यात् प्रमत्तस्य भाषितम् ॥ १२७२ ॥ शास्त्रव्युष्टिरिति प्राहुः शास्त्रस्यैव प्रयोजनम् । अमिचित्येष्टकानां च भेदेष्वृद्धिविवासयोः ॥ १२७३ ॥ स्त्री ना तु क्रतुभेदे स्याद् अतिभेदे तु स त्रिषु । कालेऽष्टमेऽष्टमे मुझे यस्तत्र वृषवाक् तु ना ॥ १२७४ ॥ बृहस्पती बलीवर्दे धर्मे पुंसि पुरन्दरे । राशौ च वृषभाभिख्ये पठ्यते बलकर्णयोः ॥ १२७५ ॥ द्वे त्वश्वे मूषिके देवे त्रि तु स्याद् भूरिरेतसि । श्रेष्ठेऽपि सुकले क्ली तु रेतस्यन्तःपुरेऽथ सा ॥ १२७६ ॥
१. 'कथ्यते' ग. पाठः, २. 'क' क. पाठः,