________________
मानार्णवसंक्षेपे वृषा कदल्या न्यग्रोधीसंज्ञस्तम्बेऽपि भेषजे । ऋद्धिसंज्ञेऽय वृष्यं त्रिर्यत् किञ्चिच्छुकवर्धनम् ॥ १२७७ ॥ तस्मिन् पुंसि तु माषाख्यधान्य इक्षौ च सा पुनः । वृष्या स्त्रियां विदायी स्याद् वृद्धिसंज्ञे च भेषजे ॥ १२७८ ॥ वृत्तं तु क्ली नरेऽप्यन्ये स्वरूपाचारधृत्तिषु । पद्यव्यक्तिषु सम्भक्तौ त्रिषु तु स्वाद् दृढे मृते ॥ १२७९ ॥ अतीताधीतकठिनवर्तुलेषु वृतेऽथ नम्। वृन्तं तरूणां प्रसवबन्धने चुकेऽथ ना ॥ १२८० ॥ कालिङ्गसंज्ञवल्ल्यां स्याद् वृद्धस्तु स्थविरे त्रिषु । त्रिमात्रसामवणे च स्यादेधितमनीषिणोः ॥ १२८१ ॥ ना तु वैवस्वते क्ली तु शैलेये वृत्रवाक् तु ना । दैत्यभेदे गिरौ मेघे शत्रौ ध्वान्ते च नप् पुनः ॥ १२८२ ॥ पापे वृकस्तु ना सूर्ये चन्द्रे जाठरपावके । वजे वृके देशभेदे पुनर्भूम्नि च नए पुनः ॥ १२८३ ।। लागले त्रिपु तु स्तेने धूर्ते द्वे तु मृगान्तरे । ईहामृगाख्ये शुनि च वृकी तु स्त्री यथोदितम् ॥ १२८४ ॥ निरुक्ते वृद्धवाशिन्यां वृष्णिस्तु क्षत्रियान्तरे । तद्वंश्येषु च मेषे तु द्वे अथावेष्टके स्त्रियाम् ॥ १२८५ ।। वृत्तिनिरोधे सम्भक्तो ना तु धात्वोः स वर्तती । वृत्यतौ चाथ ना वेशों वेश्याजनसमाश्रये ॥ १२८६ ॥ अजयस्तु पठत्येनं गृहमात्रेऽपि शब्दवित् । प्रवेशे वेशके तु त्रिरथोग्रीवैश्यजे द्वयोः ॥ १२८७ ॥ मर्त्यजात्यन्तरे वेश्यं पुनः ही मालिकान्तरे । गणिकायां तु वेश्या स्त्री ना तु वेपस्त्रिविष्टपे ।। १२८८ ।।
१. 'वृ' क. ग. इ. पाठः २..'च्याप्ति' ग. पाठः. ३. 'म्पत्ती' ग. पाठः. ४. 'तु' ग.. पाठः.