________________
१४६
9. पाठ:.
मानार्थार्णवसंक्षेपे
प्रशस्तेऽथाजयः प्राह स्वादौ च द्वे तु मानुषे ।
स आह शण्डलिङ्गं तु सलिले द्रविणे मणौ ॥ १२०५ ॥ बसिराख्ये च भैषज्ये क्षीरस्वामी धचोऽपठीत् । वल्गु तु त्रिषु चारौ च मधुरे वाचि तु स्त्रियाम् ॥ १२०६ ॥ क्ली नेत्ररोम्णि वप्ता तु त्रिषु व्रीह्मादिवापके ।
कारके मुण्डनस्यापि ना तु ताते वणिक् पुनः ॥ १२०७ ॥
1
क्रयविक्रयिके त्रि स्याद् वणिज्यायां पुनः स्त्रियाम् । व (धर्म) ने स्त्री परिच्छेदे शरीरश्रेष्ठयोरपि ॥ १२०८॥ · सुश्रुतिस्तु महत्याह सज्जनस्तु पठत्यदः । शुप्गसंजवलेऽन्यस्तु वदत्युच्छ्रायवाचिनम् || १२०९ | वज्री तु वज्रयुक्त त्रि पुलिङ्गस्तु पुरन्दरे ।
वर्णी वर्णवति त्रस्याद् ब्रह्मचारिण्यथ स्त्रियाम् ॥ १२१० ॥
स्त्री मात्रे स्त्रीविशेषे च हरिद्रायां च वर्णिनी ।
व्रती व्रतवति त्रिस्याद् द्वे त्वश्वे त्रि तु वन्दिवाक् ।। १२११ ॥
पाठके स्तुतिवाक्यस्य द्वे तु स्तवनजीविनोः ।
वैदेहे मागधे चापि वशी तु त्रिः प्रभौ स्मृतः ॥ १२१२ ॥
द्वयोस्तु जलमाजरे वार्ता तु स्यात् स्त्रियामियम् । वार्ताक्यां वर्तनोदन्तकृषिप्रभृतिवृत्तिषु ॥ १२१३ ॥ निःसारारोग्ययोस्तु क्ली वृत्तिमन्नीरुजोस्त्रिषु । सम्बन्धिनि च वृत्तस्य वृत्तेश्चाथ त्रिषु स्मृतः ॥ १२१४ ॥ बामः स्यात् सुन्दरे सव्ये प्रतिकूले स्त्रियां पुनः । महादेवस्य नवसु शक्तिष्वेकत्र योषिति ॥ १२१५ ॥ योषिद्धे परेवामा स्यादश्वायां तु वाम्यसौ । सज्जनस्तु द्वयोरुष्ट्रे ना तु स्याद् वरुणे स्मरे ॥ १२१६ ॥
२. 'ण' क. ख. घ. ङ. पाठः ५. 'ष्टि' ड. पाठः.
'यस्त्वाह' क. ग. घ. ङ. पाठः,
४. 'इ' क. ख. ङ. पाठः .
३. 'ही' क..