________________
अक्षरकाण्डे नानालिाध्यायः ।
व्ययो वित्तसमुत्सर्गे विगमे पक्षिणो गतौ । उमाच द्वादशे राशौ ना त्रिस्तुल्ये त्रपाययोः ॥ ११९४ ॥ वर्तिदपदशायां स्त्री दीपे गात्रानुलेपने । वस्त्रस्य तु दशायां स्यान्नृस्त्रियोरथ नृस्त्रियोः ॥ ११९५ ॥ वस्तिर्मूत्राशये नाभेश्वाधोदेशे भिषज्यताम् ।
स्यात् स्नेहनोपकरणे कश्चित् त्वाहाम्बरस्य च ॥ ११९६ ॥
दशायां ना तु धातौ स्याद् वसा (पा? वा) दादिके तथा ।
3
वक्रि: * पर्शुसमाख्येऽस्थिन पार्श्वस्य स्त्री पुमान् रथे ॥ १-१९७ ॥
अह्नि च त्रिस्तु कुटिले शल्यके तु द्वयोरमम् | वह्निस्त्वमौ पुमानक्ष्णि द्वे त्वश्वे वह्निवाक् तु ना ॥ ११९८ ॥
अमावुर्णेि द्वयोस्त्वश्वे वनित्वमौ च सानुनि । याच्ञायां वनतौ धातौ वनोतौ च पुमानथ ।। ११९९ ॥
शकुनौ द्वे वस्त्विनौ धातौ च वमतौ पुमान् । स्त्री तु वान्तावथ वमीर्ना महेन्द्रसमुद्रयोः ॥ १२०० ।। त्रिः सान्द्रे स्त्री तु वन्दिः स्यात् प्रग्रहे ना तु वन्दतौ । त्रि तु वन्दिनि वस्तु शकटे स्त्री द्वयोः पुनः ॥ १२०१ ॥ शरभाख्यमृगेन्द्रे स्यादिति कश्चिदवोचत । बर्टिरुद्देहिकाशूननाभ्योः कल्केऽपि कश्चन ॥ १२०२ ॥ स्त्रियां पुंसि तु धातौ स्याद् वटतौ वेष्टनार्थके । वर्ना दे यो किरणेऽन्धुकपादपे ॥ १२०३ ॥ पादपे पीतमुद्वे चारत्निसंज्ञप्रमाणके । आदिक्षत्रियभेदे च देवभेदेष्वथ त्रिषु ॥ १२०४ ॥
'सूत्रिस्तु वःययोः ' ग. पाठः.
२. 'थ स' क. ल. घ. ङ. पाठः. ३. 'फ्री' ४. 'णि' क. पाठः. ५. 'ने' ग. ह. पाटः. ६. ं‘स्मिन्ना' ग., ‘मिं’ 'च्छि' ग., 'ल्मि' क. घ. पाठः ८. 'टी रुग्देहि' ग. पाठ:. S. 'fa'
१. क. ख. घ. पाठः.
ङ. पाठः. ७.
ख. ङ. पाठः.
* 'पार्श्वस्य वक्रिः पर्श्वखी पृष्ठस्यास्थिन' (पु. १८२ श्लो. ११५) इति तु वैजयन्ती