________________
१४५
मानार्थार्णवसंक्षेपे तस्यापत्येषु बहुषु वङ्गाः भूग्नि नए पुनः । त्रपुणि स्यान्नृस्त्रियोस्तु गतौ वा भवेत् तु ना ॥ ११८२ ॥ वंशः पुंछास्थिन गेहोर्ध्वकाष्ठे वेणी गणे कुले । नासोास्थ्नीक्षुभेदे च वंशवाये तु सा स्त्रियाम् ॥ ११८५ ।। वंशी वन्यस्तु पुसि स्याद् धान्ये मर्कटकाहये । वेत्रे च स्त्री तु वन्या स्याद् वनवृन्दे लतान्तरे ॥ १९८१ ।। तितकोशातकीसंझे की तु कंसोत्पले त्रि तु । वनसाधौ वंशमवे पुनर्वश्यनिषु खियाम् ॥ ११८५॥ वंश्या कुस्तुम्बरीसंज्ञमेषजे स्यात् तु वर्यवाक् । त्रिषु श्रेष्ठे स्त्रियां वर्या तत्र या स्यात् पर्तिवरा ॥ ११८६ ॥ वटी रजौ त्रयी ना तु न्यग्रोधेऽन्यस्त्ववोचत । अपूपमेदे द्वे त्वेष वेणुकीवैश्यजे नरे ॥ ११८७ ॥ वण्टो दात्रस्य मुष्टौ ना भागे विभजने पुनः । नृस्त्रियोरथ वण्डो ना पुरुषे मृतभार्यके ॥ ११८८ ॥ अनिविष्टे त्रिषु क्ली तु वण्डं निष्कुषितस्वचि । अग्राशिभे सज्जनस्तु शिश्नमात्रेऽथ स त्रिषु ॥ ११८९ ॥ दुधर्मणीति कोऽप्याहच्छिन्नपुच्छपशावपि । केचित् त्वरूपेऽथ वक्रो ना विष्णावपि शनैश्चरे ॥ ११९० ।। ... अनारके च क्लीबं तु गन्धद्रव्यान्तरे विदुः । तगराख्ये स्त्रियां त्वेषा वक्रा वीणान्तरे त्रि तु ॥ ११९१ ॥ कुठिले वंशब्दस्तु क्लीवे पुंस्यपि चापरे । अनुष्टुप्छन्दसो वृत्तविशेषेषु तथा मुखे ॥ ११९२ ॥ वनः पुंस्पृषिभेदे स्याद् धूमवर्मप्रभेदयोः । उपदीकाजातिमात्रे वनो वमी च नृस्त्रियोः ॥ ११९३ ।।
1. 'पावके' क. ग. घ, 'चापके' स. पाठः. २. 'ण' ग. पाठा,