________________
अक्षरकाण्डे नानालिझाध्यायः। अस्त्री क्षेत्रे वास्तुभूमौ प्राकारे सानुरोधसोः । प्राकारमूलके वाह वैजयन्त्यां पुमांस्त्वसौ ॥ ११७० ॥ पितरि त्रि तु वन्ध्यं स्यानिष्फले स्त्री तु योषिति । अयोग्यायां गर्भधृतेवेलस्तु नरि पर्वते ॥ ११७१ ॥ मेघे दैत्यविशेषे च धान्ये निष्पावसंज्ञके । द्वे तु काकेऽथ वल्ला स्त्री तुरीसंज्ञधान्यके ॥ १९७२ ॥ द्वे नजात्यन्तरे मल्लीक्षत्रियममवेऽथ सा। । नृस्त्रियोः स्यात् संवरणे वल्कस्तु दशने नरि ॥ ११७३ ॥ अस्त्री तु वल्कले ना तु वधो हननवज्रयोः । बले स्त्री तु कलम्ब्याख्यजलशाके वधा त्रि तु ॥ ११७४ ।। हिंसके वैजयन्त्याह. वहस्तु नरि मारुते । स्कन्धदेशे गवाश्वादेवेहा तु सरिति स्त्रियाम् ॥ ११७५ ॥ पया स्त्री तरुशाखायां ना तु गत्यशनादिपु । बजस्तु नान्ये षण्डेऽपि गोष्ठे मार्गसमूहयोः ॥ ११७६ ॥ आपस्तम्बप्रयोगेऽसावश्वगोष्ठे च दृश्यते । मा तु मेघे च शैले च नियमे तु व्रतोऽस्त्रियाम् ॥ ११७७ ।। की त्वृतौ वत्सरे मासे विष्णावग्नौ धनानयोः । भुक्तौ कर्मणि चाथाह विधाने चापि सज्जनः ॥ ११७८ ॥ महाव्रतसमाख्ये स्यात् ऋतुभेदेऽप्यथ त्रिषु । व्यक्तं स्यानिश्चिते स्पष्टे विदुष्यन्यस्त्वभाषत ॥ ११७९ ।। धुमांस विदुषि क्ली तु व्यञ्जनाहयकर्मणि । व्यास्तु भेके (द्विद्वे) त्रिस्तु विरूपाङ्गगताङ्गयोः ॥ ११८० ॥ . मा तु नीलपृषद्रूपवक्रव्याधौ नृभूग्नि तु । बनाः स्युदंशभेदे तद्राजे वाङ्गः पुमानथ ॥ ११८१ ॥ 1. 'व' ख. पाठः. २. 'रा' ख. ड. पाठः.