________________
१४२
नानार्थार्णवसंक्षेप
ब्रह्मचर्ये च वर्णा तु तुवरीसंज्ञधान्यके । पृथुवीजे स्त्रियां वनं त्वस्त्री कुलिशशस्त्रयोः ॥ ११५८ ॥ मणिवेधे रत्नभेदेऽप्यशनौ चासनान्तरे । जो पद्मासनावस्थे तत्सन्धिनिहितौ करौ ॥ ११५९ ॥ ताभ्यामेव स्थितौ भूमावन्तरिक्षासनं च तत् । इति लक्षणमप्युक्तं यस्य नामान्तरं तथा ॥ ११६०॥ प्रतभेदे च गोमूत्रयावकाहारजीवने । मासमेकं पुमांस्त्वष यज्ञभेदे जिघांसतः ॥ ११६१ ॥ द्विषज्जनपदं स्त्री तु वज्रा स्नुह्याख्यभूरुहे। तत्रैव पत्ररहितस्नुह्यां वज्री भवेत् पुनः ॥ ११६२ ॥ हीबेरे क्ली वशा तु स्त्री वन्ध्यायां दुहितर्यपि । स्त्रीमात्रे चेति केषाञ्चिन्मतमन्ये तु मन्वते ॥ ११६३ ॥ वन्ध्यस्त्रियां वन्ध्यगव्यामित्ययो गजयोषिति । अमिमन्याख्यवृक्षे ना त्वायत्तत्वप्रभुत्वयोः ॥ ११६४ ॥ जने स्पृहायां त्रिस्त्वेषः आयत्ते द्वे तु मानुषे । - करणीवैश्यसम्भूते स्यादथो वर्षमस्त्रियाम् ॥ ११५५ ॥ वृष्टौ संवत्सरे जम्बूद्वीपांशे भारतादिकें। प्रावृसंज्ञर्तुभेदे तु वर्षाः स्त्रीभूम्नि ना पुनः ॥ ११६६ ॥ वत्सः संवत्सरे वृक्षभेदे कुटजसंज्ञके । ऋषिभेदे च तद्वंश्यपुरुषेषु तु भूमनि ॥ ११६७ ॥ फले तु कुटजस्य क्ली द्वे तु तर्णकसंज्ञके । गोपोते बालमात्रेऽन्ये तनयादौ त्रिषु त्वयम् ॥ ११६८ ॥ वर्ये स्याद् वक्षसि त्वस्त्री ना वस्त्रो मूल्यमेट्योः । आगमे क्ली तु लवणे रुमाजे वप्रवाक् पुनः ।। ११६९ ॥