________________
ध्यभरकाण्डे नानालिकाध्यायः। लेढा तु मृदवाते ना लेहके त्रिरथो ननम् । लोहं तैजसमात्रे च मरिचे हेम्न्ययस्यपि ॥ ११४६ ॥ गन्धद्रव्येऽप्यगुर्वाख्ये लोपस्तुच्छेदने पुमान् । . अदर्शने च शब्दस्य शुकभेदे तु सा स्त्रियाम् ॥ ११४७ ॥ लोपा लोभ्यं त्वारकूटे क्ली ना मुद्ने त्रिषु त्वयम् । लोभनीयेऽथ लौहं स्यालोहसम्बन्धिनि त्रिषु ॥ ११४८ ॥ ... क्लीबलिङ्गं त्वयस्येतद् वैजयन्त्यामधीयते । वरो ना भूपजामात्रोंर्देवादेरीप्सिते क्रुधि ॥ ११४९ ॥ सम्भक्तौ च निरोधे च वृनोर्भाववाचकः । यवक्षारे तुरुष्काख्यनियर्यासे मारिषान्तरे ॥ ११५० ॥ लतामारिष इत्युक्ते चटके तु द्वयोरयम् । अथोत्तरेषु षट्सु क्ली तक्कोले कुङ्कुमेऽपि च ॥ ११५१ ॥ गुग्गुलौ हरिताले च महोदर्याख्यमुस्तके । वर्तुलाकाररचितवहिकुण्डेऽप्यथ स्त्रियाम् ॥ ११५२ ॥ पथ्यागुञ्जाहरिद्रासु दूर्वादारुहरिद्रयोः। आस्फोताकण्टकार्योश्च वराथ स्याद् वरी इति ॥ ११५३ ॥ कण्टकारीशतावोरथ श्रेष्ठ विशेष्यवत् । क्लीवमेव मनागिष्टे केचिदाहुस्तदव्ययम् ॥ ११५४ ॥ वर्णस्त्वक्षर एवास्त्री केपांचिदपरे पुनः । विलेपने प्रकारे च शोभायां चास्त्रियां विदुः ॥ ११५५ ॥ ना तु द्रव्याश्रितगुणमात्रे शुक्लादिके पुनः ।. विशेषादथ विप्रादौ स्तुतौ गीतिक्रमे कुथे ॥ ११५६ ॥ अजयस्त्वाह चित्रेऽपि उक्तिमात्रे च दृश्यते । आकृत्यां माल्ययशसोवृते वेषे परे पुनः ॥ ११५७ ॥
१. 'टा' इ. पाठः.