________________
मानार्थार्णवसंक्षेप क्लीन स्वगुरुसंज्ञाकगन्धद्रव्येऽप्युशीरके। गुग्गुलौ तु पुमान् स्त्री तु स्पृकायां लघुरेव सा ॥ ११३५॥ लघण मेघे टकारान्तो वायौ च नरलिगकः । हिरण्यमाषकस्यापि भेदे स्त्री स्वप्सरस्यसौ ॥ ११३६ ॥ ललत् त्रिषु विलासस्य कर्तरि स्त्री तु भूषणे । लम्बनाख्ये ललन्ती स्याल्लाला तु मुखजे जले ॥ ११३७ ॥ लवलीवृक्षसंज्ञो च स्त्री काम्च्या त्वजयोऽब्रवीत् । द्वे तु जात्यन्तरे नृणां मैत्रेयबामणीसुते ॥ ११३८ ॥ विलासे तु पुमालालः स्यादुपच्छन्दने तु नप् । लातशब्दस्तु पुल्लिङ्गो वृत्तिकादानभाजने ॥ ११३९ ।। आत्ते तु भेद्यलिङ्गः स आदाने तु नपुंसकम् । लिप्तं तु मुक्ते दिग्धे च त्रिः क्ली भोजनलेपयोः ।। ११४० ॥ लिखिस्तु शिल्पिनि द्वे स्यात् कश्चित् तु विदुषि त्रिषु । धातौ तु लिखतौ पुंसि भूप्रदेशे तु ना लिगुः ॥ ११४१॥ गोत्रभेदे सज्जनस्तु मन्त्रेऽप्याह द्वयोः पुनः । मृगे लुब्धस्तु मृगयौ ना कदर्ये तु स त्रिषु ॥ ११४२ ॥ कालावति च लेखस्तु पुमाल्लेख्ये विलेखने । . द्वे तु देवेऽथ लेखा स्त्री कृत्रिमायां लि(खा.पा) विति ॥ ११४३ ॥ वैजयन्त्यां शाश्वतस्तु राज्यां वररुचिः पुनः । सीमायामपि लेख्यं तु क्ली पत्रे लिखिताक्षरे ॥ ११४४ ॥ त्रि तु लेखयितव्ये च लेखितव्येऽप्यथो नरि । लेयः सिंहाख्यराशौ स्यादादेये तु स भेद्यवत् ॥ ११४५ ॥
१. 'ग' ह. पाठः. २. 'न्त्यां' इ. पाटः ३. 'क' ङः पाठः.
_ 'लवलं.संज्ञवृक्षे च' इति पाठः स्यात् । * 'लिपिस्त्वालेख्यलेखा स्याद् रेखा तु स्यादकृत्रिमा......लेखा तु कृत्रिमा' (पु. १३८, श्लो. २४) इति वैजयन्ती।