SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चतुरक्षरकाण्डे नागालिगण्यावः। आभोगे चाप पुंसि स्यादारोहण इति ध्वनिः । रथे की त्वधिरोहस्य साधने चापिरोहणे ॥१०॥ स्त्रियामाश्वयुजी पौर्णमासीभेदेऽश्वयुम्युते । ना तु मास्याश्विने त्रिस्तु जातेऽश्चिन्याख्यकालके ॥ ११॥ द्वयोस्त्वाखनिको वारिचरपक्षिणि सूकरे । तटाककारे तु त्रि स्थात् त्रिपु त्वापतिकध्वनिः ॥१२॥ पादोष्णके बणिजि च द्वे तु श्येनमयूरबोः । पुंसि कालेऽधापदिको वणिजि त्रि पुमान् पुनः ॥ १३ ॥ इन्द्रनीले भवेदिन्द्रकीले चौथो पुमान् भवेत् । इन्द्रनीले चेन्द्रनीले* तथापनिक इत्ययम् ॥१४॥ वणिजि त्रिष्वथो आस्यप्रिया निष्पावसंज्ञके। धान्यभेदे स्त्रियां वक्रप्रिये तु त्रिप्वना पुनः ॥ १५ ॥ आवर्तना स्यादभ्यासे सूत्रस्य लक्ने तथा । आवृत्तौ तु नपि स्यात् तु क्लीबमास्फोटनध्वनिः ॥११॥ आस्फोटे स्त्री तु वेधन्यामास्फोटन्यथ नर्तने । रसभावामहारायैः शास्त्रोक्तै रूपकाश्रये ॥ १७॥ आभ्यन्तरं ली त्रि त्वेतदभ्यन्तरमवादिषु । आत्मनीनः सुते स्याले प्राणधारिणि दूषके ॥१८॥ अजयस्य त्वयं पाठः प्राणधारे विदूषके । अर्थयोः पूर्वयोर्लिङ्ग द्वे त्रि तूत्तरयोर्भवेत् ।। १९ ॥ आत्मने च हिते ना तु यद्यर्थस्या विदूषकः(१) । अना त्वाकलना बन्धे सलमानज्ञानयोरपि ॥ ७० ॥ 1. 'व' ग. पाठः. २. 'वा' क. रू. च. पारः. ३. 'र' क. च., 'रण' . पाठः. * 'इन्द्रकीले' इति स्यात् । $ 'वलने' ति स्यात् । 'भावर्तनं तु वसनम्' (१.३६. लो. १) इति वैजयन्ती। ६ 'यवर्थः स्याद्विदूषकः' इति पाठः स्यात् । 29..
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy