SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ मानापसोपे यत् तु सर्वोपधिनानं तत्र कीवमलोचकम् ।। भलोचितरि तु त्रि स्वात् तथालोचयितर्यपि ॥४८॥ अमावास्या त्रियां दर्शे जाते त्वत्र त्रिषु स्मृता। त्रिषु त्वसहनः शत्रौ बहुबीहौ च नः पुनः ॥ १९॥ . क्षेयं तत्पुरुषेऽवार्कपुष्पमाख्यशाखिनः । पुष्पे नृशण्डयोः सामोस्तुभयोः स्यानपुंसकम् ॥ ५० ॥ अरुकरस्त पुंसि स्याद् भल्लातकमहीरहे । त्रि तु व्रणकृति त्रि स्याहजुगामिन्यजिमगः ॥ ११ ॥ असपे तु द्वयो! तुं शरेऽयो अर्शसानवाक् । नामौ मनसि च द्वे तु ब्राह्मणे कश्चिदब्रवीत् ॥ १२ ॥ अनपानस्तु पुंसि स्यापिभेदेऽस्त्रियां भुजे । अविसोढं त्ववेर्दुग्धे क्ली विसोढात् परे त्रिषु ॥ १३ ॥ अशिरस्कः कबन्धे ना बाही चामूर्ध्नि तु त्रिषु । अबलोणे तु शण्डे स्यात् ताम्बूलस्य विचविते ॥ १४ ॥ चूर्णे ना त्वस्फुटायां स्याद् वाचि त्रिषु पुनर्भवेत् । उपर्युदीच्यश्रेष्ठानां विपरीतेष्वनुत्तरः ॥ ५५ ॥ श्रेष्ठे च विपरीते तु प्रतिवाक्यस्य नप्ययम् । - अयोमयस्त्वयस्कान्ते पुमान् स्त्रीपुंसयोः पुनः ॥ १६ ॥ अयोमयमणौ त्रिस्तु नाथेऽधिपतिरित्ययम् । पुमांस्तु मूर्ख आवर्ते ब्राह्मणे त्वग्रजन्मवाक् ॥ ५७ ॥ द्रयोज्येष्ठे च सहजे स्यादन्तेवासिवाक् पुनः । शिष्ये त्रिषु द्वे चण्डाले स्यादित्येवं विदुर्बुधाः ॥ १८ ॥ आडम्बरोऽस्त्री संरम्भे गजगर्जिततूर्ययोः। युद्धवादित्रनि!षे केचित् क्रोधे तु सजनः ॥ ५९॥ ...' ग पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy