________________
चतुरभरकाडे नानालिशाध्यायः। दक्षिणे च तनो! तु चारभेदेऽपसर्पवाक् । अपसप्तौ बहुव्रीही त्वेष त्रिः की त्वपासनम् ॥ ३८॥ वषे निरसने चापि बहुबाहौ तु तत् त्रिषु । अपाभयस्तु ना मत्तवारणेऽपाश्रितावपि ॥ १९ ॥ अन्येषु च समासेषु लिगार्थी पूर्ववत् स्मरेत् । अपामाइष्टस्त काके द्वे त्रि त्वप्रमुदिते भवेत् ॥ १०॥ अष्टापदोऽत्री कनके तथा शारिफलेऽपि च । अष्टवर्गस्तु ना राज्ञामारम्भावष्टके तथा ॥११॥ भष्टके भेषजानां च मेदादीनां भिषक्श्रुते । समानामपि चाष्टानां समूहे भेद्यवत् पुनः ॥ ४२ ॥ बहुवीहावनीकस्थस्त्वनी के स्थातरि त्रिषु । ना तु गज्ञां रक्षिवर्गे गजशिक्षाक्रमेऽपि च ॥ १३ ॥ अधिकार सारसनसंज्ञे कवचधारिभिः । मध्यबद्धेऽधिके चाने की त्रि त्वन्यपदार्थकम् ॥१४॥
मारकस्तु ना भौमे द्वयोस्तु विहगान्तरे । अमन्तकं तु नपस्त्रीत्वे चुतियां वृक्षान्तरे तु ना ॥ ४५ ॥ अङ्गुलीयं तूमिकाख्ये क्लीबगङ्गुलिभूपणे । स्यादझुलिभवे तु निरजह्मण्यं तु नष्यदः ॥४॥ नाट्यावद्योक्तिपु त्रिस्त ब्रह्माण्यादन्यवस्तुनि । अरोचको नारुच्याख्यरोगेऽरोचितरि त्रिषु ॥ १७ ॥
१. 'क' ग. ह. पाठः. २. 'धे' ग. ह. पाठ:. ३. 'त्यो' ग. पाठः,
* 'नुपरक्षिप्वनीकस्यो हस्तिशिक्षाविचक्षणे' (१ १६६. श्लो. १४) इति तु वैजयन्ती । 1 'अब्रह्मण्यमार्थ स्वाद' (इ. १४४.श्ली. १.९) इति वैजयन्ती । 'भब्रह्मण्यमवयोजी' इति स्वमरसिंह।