________________
यक्षरकाण्डे नानालिशाध्यायः।
११.
पतिव्रतायां तु स्त्री स्यात् साध्वी स्वादुस्तु पुंस्ययम् । मधुराख्यरसे त्रिस्तु तद्युक्ते प्रियमृष्टयोः ॥ १५०३ ॥ मनोज्ञे च जले तु क्ली द्राक्षायां तु स्त्रियामियम् । स्वाद्वी कबि तु पठितं शाकटायनसूरिणा ॥ ११०४ ॥ लिझानुशासने तस्य चिन्त्योऽर्थः स्याद् विचक्षणैः । सात्मा ना प्रकृतावात्मसहिते तु त्रिषु स्मृतः ॥ १५०१ ॥ अत्यन्ताम्यस्तताहेतोः प्रकृतित्वं गते परे। .. ऊर्णायां तु कदल्यादेः स्नावः स्नायुनि चाथ नप् ॥ १५०६ ॥ . शाकटायन आह स्म हर्षनन्दी च पुंस्यमुम् । स्वामी तु स्कन्ददेवे ना त्रि तु नाथे स्त्रियां पुनः ॥ १५०७ ॥ स्वामिन्यनृपवंशोत्थराजपत्न्यां तथा पुनः । नाढ्योक्तिराजपन्यां च जीरकोशनसोस्तु ना ॥ १५०८।। सितः शौकये च तयुक्ते पुनस्त्रिर्बद्ध एव च । प्राप्तावसाने च स्त्री तु शर्करायां सिता स्मृता ॥ १५०९ ॥ स्थिरं त्रिनिश्चले ना तु शनी स्त्री तु स्थिरा भुवि । सालपाख्यभैषज्येऽप्यथ स्थित इति त्रिषु ॥ १५१० ॥ सप्रतिज्ञे निवृत्ते च गतेः स्यादूर्ध्वतां गते । स्थितौ तु क्ली मृगेन्द्रे तु सिंहो द्वे स्त्री तु सिंघसौ ॥ १५११ ॥ वार्ताकीकण्टकार्योश्च वाशायां च पुमान् पुनः । वेकटाख्यगिरौ स्निग्धः पुनः स्याद् भेद्यलिङ्गकः ॥ १५१२ ॥ वयस्येऽपि ससौहार्दे कृतस्नेहनकर्मणि। . पुमांस्तु गुग्गुलौ मन्त्रिजने (तु!) स्नेहने तु नः ।। १५१३ ॥ • स्मितं तु त्रिपुं फुल्ले स्यात् स्मितवत्यपि नए पुनः ।
अदृष्टदशने हासे विकासे कुसुगस्य च ॥ १५१४ ॥
१. 'र' क. ख. पाठः. ' २. 'पुष्पे स्या' ग. पाठः..
+चेति स्यात् ।