________________
नानार्थार्णवसंक्षेपे युक्तार्थे कारणाथै च तन्नेह महे वयम् । शब्दभेदाद(व? थ) स्थायः स्थाने ना भुवि तु स्त्रियाम् ॥ ११९१ ॥ स्थाया स्थातरि तु त्रि स्यात् स्थाप्यं तु स्थापनीयके । त्रिनिक्षेपे तु ना क्ली तु हीबेरे स्यालवाक् पुनः ॥ १४९२ ॥ ना पनीमातरि स्त्री तु स्याली पत्न्याः स्वसर्यसौ । वैजयन्त्यां तु निर्मूलं पल्या अनुजयोर्द्वयोः ॥ १४९३ ॥ इत्युक्तमथ सान्त्वं क्ली सान्त्वने भेद्यवत् पुनः । मन्वते मधुरे वाक्ये सार्थस्त्वर्थवति त्रिपु ॥ १४९४ ॥ समूहभेदे तु पुमान् प्राणिनां साध्यवाक् तु ना । गणदेवप्रभेदेपु रश्मौ च त्रिषु तु स्मृतः ॥ १४९५ ॥ साधनीये त्रि तु स्फार प्रभूते स्फुरणे तु ना। .. मौन्यो तु सह चापस्य लाञ्छने स्यान्नपुंसकम् ॥ १४९६ ॥ सातं तु की सुखे त्रिस्तु क्षीणेऽपि सतयोगिनि । एतयोरर्थयोः पूर्वे स्यर्थे साता परत्र तु ॥ १४९७ ॥ साती साज्यं तु नप् श्राद्धभेद एकादशेऽहनि । त्रिस्त्वाज्यसहिते साल्वाः पुनः पुंम्नि नीति ॥ १४९८ ॥ मध्यदेशस्थिते कारुकुत्सीयाख्ये तथा पुनः । प्राच्या नीवृद्विशेषे च तयो राज्ञोः पुमानयम् ॥ १४९९ ॥ द्वयोस्तु तदपत्येषु स्थाणुस्तु गिरिशे पुमान् । कुरुदेशे चाथ न स्त्री ध्रुवके साधु तु त्रिषु ॥ १५०० ॥ चारौ व्याकृतशब्दे च सज्जनेऽप्युचितेऽपि च । केचित् तु धर्मशीलेऽन्ये पुनः संयत ऊचिरे ॥ १५०१ ॥ ना तु वाधुपिके कैश्चित् पठितम्तदसद् यतः । स्यादौपाधिकशब्दत्वादस्य लिङ्गं विशेषेकम् ॥ १६०२ ॥
. १, 'रः' इ. पाठः. २. 'प्य' क. प. पाठः, 'व्य(ह?ग)म्' ग. पाठः.