________________
१४
भरका मानन्याय सञ्चारचारभेदे स्याच्छमना यस्य वर्तनम् । भेद्यलिङ्गस्तु विपिनयज्ञमेदादिमत्ययम् ॥ १४७९ ॥ सदो यशमहायोलिनिगम मः। .. पश्चाद्देशस्तत्र शण्डो गोष्ठयां तु स्त्रीनपुंसकम् ॥ १४८० ॥ चावापृथिव्योस्तु कीबे द्वित्ववत् सदसी इति । . सरस्तु सलिले की तटाके तु नपि स्त्रियाम् ॥ १४८१ ॥ तत्रापि स्यर्थवृत्तिवे सरसीति स्त्रियां पुनः । महासरस्सु सरसी दाक्षिणात्याः प्रयुञ्जते ॥ १४८२ ॥ सहो जले बले च क्ली हेमन्ते तु पुमानयम् । मार्गशीर्षे तु मासि स्यात् पुन्नपुंसकयोरयम् ॥ १४८३ ॥ सध्रिस्तु नपि संयोगे ना त्वमावनडुद्यपि । सहिष्णौ त्रिषु सारस्तु तरोमज्ज्ञि धने बले ॥ १४८४ ॥ स्थिराने रेतसि व्योनि सरणे च नरि त्रि तु । सुन्दरोत्कृष्टयोदेत्तस्तूत्कृष्टे नरमभ्यधात् ।। १४८५ ॥ न्याय्ये तु सिंहस्त्रिरिति दत्तस्तु क्लीति सा पुनः । सारी स्त्री भ्रुकुटौ साल पुनर्नान्ये तु नप्यपि ॥ १४८६ ।। प्राकारे ना तु विटपिमात्रे वृक्षान्तरे तथा । अश्वकर्णाहये गत्यां मत्स्यभेदे तु स द्वयोः ॥ १४८७ ॥ स्थालं भोजनपात्रे की स्यादुखायां तु सा स्त्रियाम् । . स्थाली ना तु महादेवे स्थितिकर्मणि चाप्यथ ॥ १४८८ ॥ स्थानं क्लीबं नरेऽप्यन्ये प्राहुर्गेहावकाशयोः । सम्बन्धभेदे जन्तूनां स्यानिवृत्तिप्रसङ्गयोः ।। १४८९ ॥ अपकर्षे च सादृश्ये क्लीव तु स्थितिकर्मणि । एकारान्तं पुनः केचित् स्थाने इत्यव्ययं विदुः ॥ १४९० ॥
१. 'लं' क. घ. पाठः. २. 'जत्रूणां' क., 'बन्धूनां' ग. पाठः. ३. 'न' ख. पाठः.
* 'स्थिरांशे' इति स्यात् ।