________________
नानार्थार्णवसंक्षेपे । गते च वृद्धाः सत्तौ तु क्ली सखा तु त्रिषु स्मृतः । सहायसुहृदोः स्त्र्यर्थे यदा वृत्तिस्तदा सखी ॥ १४६८ ॥ इति भाषाप्रयोगे स्याद् रूपं बन्धौ तु केचन । पुमानिति प्रब्रुवते सनिस्तु पथियाच्नयोः ॥ १४६९ ॥ दाने नदीतटे नृस्त्री द्वे तु म्लेच्छे पुमान् पुनः । सनतौ च सनातौ च धात्वोः स्त्री तु स्थविः (फच)ले ॥ १४७० ॥ कुष्ठी(?)मांसे द्वयोस्तु स्यात् तुन्नवाये त्रि कुष्ठिनि । स्तरिधूमे पुमान् स्त्री तु तृणे सर्जूः पुनः स्त्रियाम् ॥ १४७१ ॥ वनस्पती विद्युति च कश्चिद् वणिजि तु द्वयोः । स्रष्टा तु सृष्टिकृन्मात्रे त्रिर्ना हरिविरिश्चयोः ॥ १४७२ ॥ सम्राट् तु पुंसि विष्ण्वर्कहुताशेन्द्रेणु राज्ञि तु । येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥ १४७३ ॥ शास्ति यश्चाज्ञया राज्ञस्तत्र स्यादथ सा स्रियाम् । पड्विंशत्यक्षरेऽन्तःस्थाछन्दाभेदे स्वराद पुनः ॥ १४७४ ॥ चतुस्त्रिंशत्स्वरेऽन्तःस्थाछन्दोभेदे स्त्रियां पुमान् । विष्णावेश्वर्यवद्भेदे स्वस्य राजि च ना पुनः ॥ १४७५ ॥ स(ररा): सान्तष्टान्तमन्ये वायौ मेघे ट्ठमान्तरे । सरीसृपपतत्र्योस्तु द्वे संश्चेत् तु नृलिङ्गकः ॥ १४७६ ॥ अध्वर्यो कुहके तु त्रि स्रवत् तु स्रावके त्रिपु।। स्रवन्ती तु स्त्रियां नद्यां सज्वा पुनरसौ त्रिपु ॥ १४७७ ।। मालाकारे परस्त्वाह मत्स्यपाते पुमान् पुनः । पदसङ्घात इत्येकः सत्री पुनरसौ पुमान् ॥ १४७८ ॥
१. 'ज्ञि' ग. पाठः.
२. 'श्व' ग. पाठः.