________________
अक्षरकाण्डे नानालिगाध्यायः। . स्वक्षस्तु त्रिषु यस्याक्षशब्दार्थः शोभनोऽक्षि वा। तत्र तत्रापि च स्त्र्यर्थे स्वक्षा पूर्वे परत्र तु ॥ १४१७ ॥ स्वक्षी स्याच्छोभने त्वक्षे परवल्लिङ्गतां स्मरेत् । स्वजस्तु शोभने छागे द्वयोरौरसपुत्रयोः ॥ १४५८ ।। प्राणिजात्यन्तरे त्रिस्तु स्वशब्दार्थसमुद्भवे । प्रशस्ताजार्थयुक्ते च प्रशस्ते त्वजवस्तुनि ॥ १४५९ ॥ परवल्लिङ्गतां विद्यादथ स्तनभवे त्रिषु । स्तन्यं क्षीरे तु तत् क्तीबं सरस्तु नरि मारुते ॥ १४६०॥ क्षीरे तु की द्वयोस्त्वेष निषादशनकीसुते । मर्त्यजात्यन्तरे त्रिस्तु स्थिरस्य प्रतियोगिनि ॥ १४६१ ॥ सलस्तु देवदेवस्य भृत्ये भृङ्गिरिटाहये । पुमान् पत्राशब्देन प्रसिद्धे तु नपुंसकम् ॥ १४६२ ॥ भेषजेऽथ सटा च स्त्री जटायां वतिनामथ । सिंहस्य केसरे ने(प्)स्त्री* मर्त्यजात्यन्तरे पुनः ॥ १४६३ ॥ द्वे भटीविप्रजेऽथ स्युनींवृद्भेदे(ऽथ ? नृ)भूमनि । सल्वाः सल्वो पुनः स्त्रीत्वे क्षत्रियाभेद ईरिता ॥ १४६४ ॥ सङ्गो ना सङ्गमे युद्धे लवणे तु नपुंसकम् । .. सैन्धवाख्येऽथ नपस्त्रीत्वे स्थली स्थलमिति द्वयम् ॥ १४६५ ॥ विद्यादुन्नतभूभागे टावन्ता तु स्थला स्त्रियाम् । क्षेत्रादिनिम्नभूमिष्ठसलिलस्य निवारणे ॥ १४६६ ॥ कृत्रिमे मृन्मये सन्नं त्वनुदात्तविशीर्णयोः । अल्पे चाप्यवसन्ने च भेद्यलिङ्ग समामनन् ॥ १४६७ ॥
१. 'न' क. ग. घ. ङ, पाठः. २. 'ला:' ख. पाठः. ३. 'ल्या' ख. पाठः.
.* 'मटा जटाकेसरयोः' इति मेदिनी ।