________________
नानार्थार्णवसंक्षेपे बलासंज्ञे च भैषज्यस्तम्बयोरोषधावपि । मुद्गपर्ण्यभिधानायां भेद्यलिङ्गं तु सोढरि ॥ १४४५ ॥ सङ्ग्यमस्त्री रणे स्त्री तु सङ्ख्या स्याद् गणने तथा । एकत्वादी विचारे च सव्यं तु त्रिषु दक्षिणे ॥ १४४६ ॥ शरीरभागे वामे च सोतन्यसवितव्ययोः । तथा प्रेरयितव्ये च मृतके त्वनले पुमान् ॥ १४४७ ॥ सभ्यस्तु त्रिः सभासाधौ तथा सामाजिकेऽपि च । सज्जनेऽप्यथ यागस्थे. पूर्वेऽप्याहवनीयतः ॥ १४४८ ।। अमिभेदे पुमान् सद्यः पुनर्ना पर्वतान्तरे । पश्चिमार्णवपार्श्वस्थे सोढव्ये तु त्रि नए पुनः ॥ १४४९ ।। आरोग्ये की तु सत्यं स्याच्छपथे तथ्य एव च । त्रि तु तद्वति सत्या तु सत्यभामाहये स्त्रियाम् ॥ १४५० ॥ पल्यन्तरे केशवस्य स्पशस्तु नरि संयुगे । चारेऽथ यजमानस्य पत्न्याः सन्नहने स्पशा ॥ १४५१ ॥ योक्रेण स्व्यथ ना स्पर्श उपतापप्रदानयोः । स्पर्शने कादिवर्णेषु मावसानेषु सज्जनः ॥ १४५२ ॥ पुनर्जारेऽवदद् द्वे तु स एवाबूत किङ्करे । त्रि तु स्पष्टरि सिंहस्तु पठति सोपतप्तरि ॥ १४१३ ॥ स्वरः षड्जायुदाताद्योरज्वणे कण्ठजस्वने । अरे च शोभने पुंसि त्रि तु स्याच्छोभनारके ॥ १४५४ ॥ अतिशीघ्रऽप्यथो सामस्वेयज्जादिषु षट्सु नपं । स्वयं पुनर्बहुव्रीहौ सुजग्धे रुचिते त्रिषु ॥ १४१५ ॥ शोभनत्वादिसंयुक्ते त्वन्ने तत् स्यान्नपुंसकम् । स्वर्ण तु हेग्नि की रक्तनालिकेरे तु पुंस्ययम् ॥ १४५१ ॥