________________
ध्यक्षरकाण्डे नानालिशाध्यायः।
१६५
उक्तः कोकनदच्छाये शोकस्तु शुचि ना स्त्रियाम् । शोकी रात्रावथो शौण्डः शुण्डासम्बन्धिनि त्रिषु ॥ १४३३ ॥ मत्ते च कुक्कुटे च द्वे शौण्डी तु जलदावलौ.। पिप्पल्यां च स्त्रियां पद्धः पुनः पण्णां गणे त्रिषु ॥ १४३५ ॥ विशेषात् काममदयोर्लोभहर्षरुषामपि । मानस्य चेत्यमीषां ना षण्णां सोऽथ पध्वनेः ॥ १४३५ ॥ सम्भवत्सु समासेषु कशब्देन कृतेष्वदः । तत्तत्समासप्राप्तं स्यालिङ्गमित्यवधार्यताम् ॥ १४३६ ॥ षष्ठं तु पूरणे षण्णां त्रिः षष्ठी तु स्त्रियां तिथौ । स्कान्द्यां षष्ठविभक्तौ च पार्वत्यां चाथ पण्डवाक् ॥ १४३७ ॥ अस्त्री वृक्षसमूहे स्यात् पद्मादीनामितीतरे । शाश्वतस्तु गवां पत्यो पुस्याह प्यूयवाक् पुनः ॥ १४३८ ॥ कैश्चिदेवेष्यते नान्यैर्लिङ्गं तस्य पुमान् मतः । चन्द्रे रश्मौ तथा तन्तौ मङ्गले चाथ नब् जले ॥ १४३९ ॥ सत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले । पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ॥ १४४० ॥ माहात्म्ये पौरुषे त्वंत्री पिशाचादौ च जन्तुपु । प्राणे चाथ संमं तुल्ये साधौ च त्रिपु स त्वयम् ॥ १४४१ ॥ सर्वशब्दस्य पर्यायः सर्वनामसु सा वियम् । स्त्री समा वत्सरे केचित् स्त्रीभूपयर्थेऽत्र मन्वते ॥ १४४२ ॥ सभा सभ्येषु सङ्घाते द्यूते सदसि मन्दिरे । स्त्री त्रिस्तु तत्र यद् वस्तु व्योमाद्यं भेन संयुतम् ॥ १४४३ ॥ सहा तु पुष्पस्तम्बेषु त्रिषु स्त्री तरणी तथा । नीलझिण्ठ्यां पीतझिण्ट्यामित्यप्यतिवलाये ॥ १४४४ ॥ १. 'तम्' इ. पाठः.
६ तरणिधौषधिभेदः ।