________________
नानार्थार्णवसंक्षेपे----
लवङ्गे चाथ लीला स्याद् विलासक्रीडयोरपि । लूता पिपीलिकायां स्यादूर्णनाभेऽप्यथो वपा ॥ ९३ ॥ रन्धे मेदसि च व्रज्या वर्गे पर्यटने गतौ । वलिर्जठररेखायां जराप्रशिथिलत्वचि ॥९४ ॥ ऊौ च गृहदारौ च वधः स्त्रीमात्रभार्ययोः । नवोढयोषास्नुषयोः भार्यायां पूर्वजस्य च ॥९५ ॥ स्पृक्कानद्योश्च विद्या तु शास्त्रविज्ञानयोरपि । शैवागमप्रसिद्धेषु तत्त्वभेदेषु केषुचित् ॥ ९६ ॥ मन्त्रेषु चाप्यथासत्यां विहगे च विहाध्वनिम् । धनञ्जयो जगादाथ विद्युत् स्यात् क्षणरोचिषि ॥ ९७ ॥ मनश्शिलायां वीथी तु गृहाङ्गे पतिमार्गयोः । रूपकाणां तथैकस्मिन् वीरुत् तु स्थावरान्तरे ॥९८॥ गुल्माख्येऽपि प्रतानिन्यां लतायां वृत्तिवाक् पुनः ।... कृप्यादौ वर्तनेऽप्यारभक्ष्यादिचतसृष्वपि ॥ ९९ ।। शब्दोच्चारणथर्मेषु द्रुतमध्यादिषु त्रित्रु । ऋक्पादस्याप्युपान्तेऽप्यप्रतिबन्धप्रवर्तने ॥ १० ॥ व्याख्याने ग्रन्थभेदे च सामगीतिगुणान्तरे । सम्भक्तौ चापरे त्वाहुर्मरणेऽपि विचक्षणाः ॥ १०१॥ वृद्धिस्त्वादैक्षु वृद्धाख्वभेषजे वर्धने सुखे । ऋणातिरिक्तदातव्ये प्रयोके पुत्रजन्मनि ॥ १०२॥ मुष्कवृद्ध्यात्मके वध्मसंज्ञे रोगान्तरेऽपि च । वेणिव्धौ केशबन्धे जनन्यां च सरित्यपि ॥ १०३ ॥ शङ्का वितर्कभययोः शंसा तूक्तौ स्तुतावपि । इच्छायां चाजयः प्राह तदसत् स्मर्यते यतः ॥ १०४ ॥
१. 'म्पत्ती' ख. पाठः.