SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७५ नानार्थार्णवसंक्षेपे प्रेरिते चाथ सूतौ च प्रेरणे च नपुंसकम् । सूदो ना सूपकारे च सूपे रूपे च नप्त्रियोः ॥ १५३८ ॥ सूदा स्यात् क्षरणे ना तु क्षारणे सूनवाक् तु (ना ! नप्) । पुष्पे प्रसूते तु त्रि स्यात् पुष्पिते च स्त्रियां पुनः ॥ १९३९ ॥ सूना वधे वधस्थाने स्याच्च दण्डार्पिताङ्कशे ।। अधःसिरायां जिह्वाया(स्तुधा स्तथा) दुहितरि स्मृता ॥ १९४०॥ मुद्गादिकैस्तु सुकृते व्यञ्जने सूपमस्त्रियाम् । सूपकारे तु ना सूर्पः पुनर्ना वायुसूर्ययोः ॥ १९४१ ॥ द्वे मत्स्यजातौ सूर्मस्तु सूमीत्यपि च नृस्त्रियोः । स्याल्लोहप्रतिमायां च शुष्ककाष्ठे च नप् पुनः ॥ १९४२ ॥ सूत्रं पुंस्यपि मन्यन्ते लिङ्गशास्त्रकृतो बुधाः । तन्तौ सङ्ग्रहवाक्ये च यज्ञसूत्रेऽप्यथ स्त्रियाम् ॥ १९४३ ॥ सूचा सूचौ पुमांस्त्वेष सूचनेऽन्यस्त्ववोचत । दर्भणे क्लीति सूमस्तु ना चन्द्रे श्वयथावपि ॥ १५४४ ॥ क्ली त्वन्तरिक्षे त्रिषु तु सदूमे* सदुमेऽपि च । स्यूमं तु क्ली जलेऽन्ये तु पुंसि पुंस्येव मङ्गले ॥ १५४५ ॥ तन्तौ रश्मौ निशानाथे स्त्री तु दी स्त्रियां पुनः । सूचिः स्यूतिशलाकायां कवाटस्यार्गलासु च ॥ ११४६ ॥ अल्पासु द्वे तु वेश्यायां निषादोत्पन्नमानवे ।। मूरिः पुनः पुंस्याचार्ये त्रि तु स्तोतरि पण्डिते ॥ १५४७ ॥ सूनुस्तु पुंसि पुत्रे स्याद् भ्रातर्यप्यजयोऽब्रवीत् । इयं दुहितरि स्त्री स्यादथ सूप्रं नपुंसकम् ॥ १९४८ ॥ $ 'सून पुष्पे' (पु. २१८. लो. ९९) इति वैजयन्ती। * 'ऊमो न्योम्नि पुरेऽपि च' (पृ. २१४. श्लो. ८) इति वैजयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy