________________
१९४
मानार्थार्णवसंक्षेपे
वाचाला वासरस्त्वस्वी दिवसे ना तु पावके । कामे प्रावृषि चाथ स्युर्वाहिकाः पुंसि भूग्नि च ॥ १६८० ॥ टेकसंज्ञे जनपदे वाहिकं तु नपुंसकम् । तुलासंज्ञोन्मानमेदादृक्षं दशगुणं स्मृतम् ॥ १६८१ ।। वृद्ध्या दशगुणं तस्मात् स्थितेष्वाचितकादिषु । अष्टासु परिमाणेषु षट्के स्यात् परिमाणके ॥ १६८२ ॥ बाहकस्तु द्वयोः सर्पप्रभेदेऽजगराइये। ना त्वमौ सुनिषण्णाख्यशाके च जलनिर्गमे ॥ १६८३ ॥ भेवलिङ्गस्त वहनकर्माजीवे बुधैः स्मृतः । वारस्तु द्वयोज्ञेयः शकुनौ पुंसि तु स्मृतः ॥ १६८४ ॥ खडैकदेशे वाराहं पुनः सामसु केपुचित् । को वराहमुनिना पुनर्ग्रन्थे कृते त्रिषु ॥ १६८५ ॥ वराहसम्बन्धिनि च वाराही तु सियामियम् । विष्वक्सेनप्रियानामन्योषधौ च लतान्तरे ॥ १६८९ ॥ वाराहकन्दसंज्ञे स्यादन्यस्यां कापि चौषधौ । सप्तानां चैव मातृणामेकस्यौमपि मातरि ॥ १६८७ ॥ वाशु(कार)स्तु द्वयोर्जयः शकुनौ स्त्री तु वाशुरा।। रात्रौ जीवं तु वादित्रं वाद्यनिर्घोषवाद्ययोः ॥ १६८८ ॥ वदितुस्तु त्रि सम्बन्धिन्यथ स्याद् वादना न ना। अर्थे वादयतेः क्ली तु वाद्यनिर्घोष ईरितम् ॥ १६८९॥ वाघे तु वादिकं क्लीबं भेद्यलिङ्गं तु कर्तरि । अण्यन्तवदतेय॑न्तवदतेः कर्म यः स्मृतः ॥ १६९०॥
१. 'दपे।' ग. पाठः. २. 'भकस' रु., 'षट्कसं' ग. पाठः. पाठः
. 'स्यां चापि' ग.
-
-
-
-
• "टकंवाहीककाश्मीरतुरुष्केषु ससिन्धुषु । बाहीका वाहिकाः कीराः शाखयो दारदाः मात्" (पृ.३७. डो. २५) इति तु वैजयन्ती । 'वासुरा बासितारात्र्योः ' इति तु हेमचन्द्रः।