________________
त्र्यक्षरकाण्डे नानालिङ्गाध्यायः ।
वासना तु न ना गन्धधूपाधैर्भावनाविधौ । तथा निवासयत्यर्थे वस्तेर्हेतुकृतावपि ॥ १६९१ ॥
25
वासनस्तु पुमान् गेहावयवे बिन्दुसंज्ञके । वासनासाधने तु त्रि स्त्रीलिङ्गा तु स्मृता बुधैः ॥ १६९२ ॥
वार्धुषिस्त्वृणवृद्धौ स्त्री वृद्ध्याजीवे तु भेद्यवत् ।
वारिणिस्तु पशौ द्वे स्यात् पशुवृत्त्यां तु सा स्त्रियाम् ॥ १६९३ ॥ विजयस्तु जये पुंसि तथा मध्यमपाण्डवे । खड़े च स्त्री तु विजया हरीतक्यामथ त्रिषु ॥ १६९४ ॥ विबुधो विदुषि द्वे तु देवेऽथा पुन्नपुंसकम् । विलग्नं मध्यसंज्ञे स्याच्छरीरावयवे त्रि तु ।। १६९५ ॥ सक्तेऽथ विरलं त्रि स्यादघने विरला त्वियम् | स्त्रियां गृधनखीसंज्ञलताजातावथ स्त्रियाम् ॥। १६९६ ॥ विशल्याग्निशिखानाम्न्यामोषधौ स्यात् तथैव सा । दन्तिकायां गुडूच्यां च निश्शल्ये त्वभिधेयवत् ॥ १६९७ ॥ विशिखस्तु पुमान् बाणे विशिखा तु स्त्रियामियम् । रथ्यायां रभसस्त्वेनां खनित्र्यामिति चोक्तवान् ॥ १६९८ ॥
भगवद्यादवोक्तं तु चेतसि कीबलिङ्गकम् । निश्शिस्खे तु त्रिषु स्त्री तु विशाखा तारकान्तरे ॥ १६९९ ॥
धारासंज्ञे पादपस्यावयवान्तर एव च ।
ना तु देवविशेषे स्यात् स्कन्ददेवस्य पृष्ठजे ॥ १७०० ॥
स्कन्ददेवे वदन्त्यन्ये विशाखा कालजे पुनः ।
भेद्यवत् स्याद् विषाणा तु पशुशृङ्गेभदन्तयोः ।। १७०१ ॥
लिङ्गत्रये स्त्रियां तु स्यादजशृङ्गीति विश्रुते । लसामेदे विषाणीति व्यन्ता स्त्री तु विषघ्न्यसौ ।। १७०२ ॥
१. 'वि' डं. च. पाठः. २. 'ण' ड. पाठः.
१९५