________________
नानार्णवसंक्षेपे गुलच्यां वृश्चिकाल्यां च भागींनानि च भेषजे । त्रिवृतासंज्ञवल्लयां च शिरीषे तु पुमानयम् ॥ १७०३ ॥ . श्लेष्मातकाख्ये च तरौ विषघ्नस्त्रि तु हन्तरि । अमनुष्ये विषस्य स्याद् विनयस्तु शमे भवेत् ॥ १७०४॥ त्रि तु बीतनये स्त्री तु बलायां विनयाथ सः । विहणो मेपलिजः स्याच्छ स तु लिङ्गकः ॥ १७०५॥ ऋषिमेरे भवेनो तु विपक्षः शात्रवे तथा । पक्षिपक्षे भेद्यवत् तु वीतपक्षे पुमान् पुनः ॥ १७०६ ॥ वितर्क आशवायां स्याद् वीततर्के तु भेद्यवत् । विपिनं क्ली वने हर्षनन्दी तु विवृणोत्यदः ॥ १७०७ ।। जलदुर्गे मेद्यवत् तु गहने विप्रियं तु न । अपराधे भेद्यवत् तु विज्ञेयं विगतप्रिये ॥ १७०८ ॥ विष्फिरस्तु द्वयोः पक्षिमात्रे कुकुटपक्षिणि । मयूरे च विरागस्तु वैराग्ये ना त्रियु त्वयन् ।। १७०९ ॥ वीतरागे विषादस्तु विषस्याचार भेद्यवत् । चित्तावसादे तु पुमान् विश्वस्ता तु स्त्रियोमियम् ॥ १७१० ॥ विषवायां शाश्वतस्तु त्रिषु विश्वासयोग्यके । विपलस्त द्वयोः सर्प भेषवत् तु विपद्भते ॥ १७११ ॥ अथो वितुनमानूपशाकस्तम्बे नपुंसकम् । सुनिषण्णाहये तुत्थाञ्जनाख्ये चाञ्जनान्तरे ॥ १७१२ ॥ तामलक्यां तु ना. ना तु विदण्डो मार्गरोधिनि। अर्गलासंज्ञकाष्ठे च वीतदण्डे तु भेद्यवत् ॥ १७१३ ॥
१. भागीना' क.अ. च.पाठः: १. 'ना' ग. पाठः, ३. 'यां लियाम्' क..
च. पाठः.
... 'भागी ब्राह्मणयाष्टिका' इति त्वमरः ।