________________
व्यशरकाण्डे नानालिङ्गाध्यायः ।
विलेपस्तु माज्ञेयः स्यात् क्रियायां विलिम्पतेः । तथानुलेपनद्रव्ये विलेपी तु स्त्रियाभियम् ॥ १७१४ ॥
घनद्रवायां विज्ञेया यवाग्वामथ सा स्त्रियाम् । घनद्रवयवाम्यां स्याद् विलेप्या भेद्यवत् पुनः ॥ १७१९ ॥ विलेप्तव्ये विशेषस्तु ना भेदेऽतिशयेत्रि तु । वीतशेषे पक्षिमात्रशेषेऽप्यथ नृभूमनि ॥ १७१६ ॥
विदेहास्तीरमुक्त्यारूयनीवृद्धेवे त्रिषु स्वयम् । वीतदेहे विद्रुतं तु क्लीवं विद्रवणे त्रि तु ॥ १७१७ ॥
पलायिते विलीने च विकृतं तु नपुंसकम् । वैजयन्त्यां तु पुंस्याह बीभत्साख्ये रसे त्रि तु ॥ १७१८ ॥
तद्वत्यर्थे पक्षिकृतविकारापनयोरपि । तथा वीतकृतेऽपि स्याद् रोगिदूरूपयोरपि ॥ १७१९ ॥ नानाविधक्रिये चाथ क्लीबं नानाविधे कृते । विकृतौ चोचितस्यापि लज्जादिभिरभाषणे ।। १७२० ॥ स्त्रीणां भावप्रभेदेऽथ विभ्रमः संशये पुमान् । शृङ्गारचेष्टाभेदे च द्राग्विपर्यासरूपके ॥ १७२१ ॥ शोभायामपि च भ्रान्तौ वेर्ममे च त्रिषु त्वयम् । वीत
विग्रहस्तु विस्तारे युद्धदेहयोः ॥ १७२२ ॥ वेहे चाजयस्त्वाह विस्तारात् पृथगेव वै । वाक्यप्रभेदेऽप्येतत् तु केचिन्नेच्छन्ति सूस्यः ॥ १७२३ ॥ विस्तारेण गतार्थत्वात् त्रि तु स्याद् विगतग्रहे । विभूतिस्तु स्त्रियामूतौ विभोरैश्वर्यसम्पदोः ॥ १७२४ ॥ भेद्यलिङ्गा तु कथिता शब्दागमविचक्षणैः । ataभूतौ विभक्तिस्तु श्री विभागेऽपि सुप्तिङोः ॥ १७२९ ॥