________________
नानाथार्णवसोपे माग्दिशीयमत्यये च वीतमक्तौ तु भेद्यवत् । विद्पतिस्तु द्वयोदेवे ना तु जामातरि त्रि तु ॥ १७२६ ॥ विशां पत्यो विषादा तु विरिच्छे (तुना) त्रिषु त्वयम् । कर्तृमेधाविनोः स्यात् तु विषुवन्नुनपोरयम् ॥ १७२७ ॥ समरात्रिन्दिवे काले क्रतुभेदे तु पुंस्ययम् । विवस्वांस्तु पुमान् सूर्ये हे तु देवे नरेऽपि च ॥ १७२८॥ वायुदिग्गजहस्तिन्यां पुनः स्त्री स्याद् विवस्वती। विधात्मा तु पुमान् सूर्ये विरिशेऽप्यथ भेषवत् ॥ १७२९ ॥ बहुबीही विजन्मा तु मर्त्यजात्यन्तरे द्वयोः । शुद्धपूर्वकवैश्यायां बात्याजाते त्रिषु त्वयम् ॥ १७३० ॥ (सूर्ये :) जन्मन्यथो पुसि विरोधी शात्रवे त्रि तु । विरोद्धरि विपाकी तु यवक्षारे पुमांसि तु ॥ १७३१ ॥ विपाकवति ना तु स्याद् विषाणी वृषमे गजे । विषाणवति तु त्रि स्याद् विषयी तु महीपतौ ।। १७१२ ॥ विषयस्थजने पुंसि मन्मयेऽप्यथ भेद्यवत् । विज्ञेयो विषयोपेते ब्रूते त्वंजय ईदृशम् ॥ १७३३ ॥ सियासतपुरुष इति नप् विन्द्रियेऽथ ना । विधर्मा सहित हर्षनन्दी वाह महामतिः ॥ १७३४ ।। व्यतीचार इति त्रिस्तु भवेद् विगतधर्मके। . सामप्रभेदे तु नीवं पुनपुंसकयोः पुनः ॥ १७३५ ॥ विहायो वियति द्वे तु विहगे महति त्रिषु । खेने च ना त वीरोज्यो योऽमिहोत्रं स्वयं नहि ॥ १७३६ ॥
१. विषय
क. पा. :२. 'यो'.. पाठः,
जन्मनि' इति स्वाव।