________________
चतुरक्षरकाण्डे नानालिझमाध्यायः। . .. कुक्कुटे वैजयन्त्यां तु तं पठत्यम्बुकुक्कुटे । जालाकारस्तु पावोऽस्ति येषां त्रिस्तेषु पक्षिषु ॥ २१॥ जारद्वी तु स्त्री योगियानमार्गस्य दक्षिणा । या वीथिस्तत्र मार्गस्य पुनस्तस्यान्तरिक्षगे ॥२४२ ॥ स्थाने जारद्वं कीब निर्जरद्वयोगिनि । जीवनीया तु जीवन्तीसंज्ञशाकलतान्तरे ॥२३॥ काकालीसंज्ञके च स्त्री जीवितव्ये जले च नम्। ... जीवितेशः प्रेतनाथे दयिते द्रविणागमे ॥ २४ ॥ पुल्लिजोऽत्राप्यर्थलिङ्गसमासाः पूर्ववत् स्मृताः । जुहुराणस्तु ना वह्रावध्वर्यावनडुह्यपि ॥ २४५ ॥ अश्वे द्वे कुटिले तु त्रिरथ जैवातकः पुमान् । चन्द्रे च परिखायां च परिघेऽय द्वयोः शुके ॥ २५६ ॥ .. धने तु क्ली त्रिरायुष्मत्कृषीवलभिषक्षु सः । तपनीयं सुवर्णे क्ली शालिभेदे तु पुंस्ययम् ॥ २४७ ॥ तप्तव्ये त्रिरथो तन्तुवायो लूताक्रिमौ द्वयोः । कुविन्देऽप्यथ कामस्य तिथौ स्त्री स्यात् त्रयोदशी ॥ २४८ ॥ स्यात् त्रयोदशतन्त्रीके वीणाभेदेऽप्यथ त्रिषु । त्रयोदशानां वस्तूनां पूरणेऽथाह यादवः ॥ २४९ ॥ तरवारिः स्त्रियां यष्टिनामधेयायुधान्तरे । पुमांसं सायके प्राह शैषिकोऽथोष्णदींधितेः ॥ २५० ॥ त्रसरेणुः प्रभाख्यायां (पल्यां) स्त्री रजसि त्वयम् । जालसूर्यमरीचिये त्रिरथो तालपर्ण्यसौ ॥ २५१ ॥ स्त्री मुरासंज्ञभैषज्ये समासाद्यत्र पूर्ववत् । तालपत्री स्त्रियां वाचविशेषे तालसंज्ञके ॥ २५२ ॥
30