________________
- नानार्थार्णवसंक्षेपे कर्णाभरणसंज्ञे तु नप्नियोः सादि पूर्ववत् । खावरे त्रायमाणा स्त्री त्रायन्तीसंज्ञके त्रिपु ॥ २५३ ॥ रक्षके ताम्रचूडस्तु द्वयोः कुक्कुटपक्षिाणि । पूर्ववचात्र लिङ्गावि ताम्रवृन्तस्तु पुंस्वयम् ।। २९४ ॥ कुलत्थेऽत्र समासादि पूर्ववचात्र(?)तर्कयेत् । 'तिन्दिडीका स्त्रियां पुंसि चिच्चासंज्ञकपादपे ।। २५५ ।। कीबे तु वैजयन्त्याह वृक्षे तस्मात् त्रिलिङ्गता। .. की तु वृक्षाम्लसंज्ञेऽस्य फले स्याचाम्बुवेतसे ॥ २५६ ॥ त्रिसुगन्धं तु जानीयादेलात्वपत्रकत्रये । नपुंसकं समासाद्यलिङ्गान्यत्रापि पूर्ववत् ॥ २५७ ॥ त्रिविक्रमस्तु ना विष्णोरवतारान्तरेऽत्र च । पूर्ववत् स्यात् समासादि पुलिङ्गस्तु त्रिकण्टकः ॥ २५८ ॥ शृङ्गाटक इति ख्याते जलजस्थावरान्तरे । गोक्षुरेऽपि खियां स्नुह्यामत्राप्यादि पूर्ववत् ॥ २५९ ॥ त्रिवलीकं गुदे क्लीबमत्राप्यादि पूर्ववत् । तिर्यग्गामी तु ना शुक्रग्रहेऽर्थावत्र पूर्ववत् ॥ २६० ॥ तीक्ष्णगन्धस्तु ना शिग्रौ तथा श्वेतकठिारे । अत्रापि पूर्ववत् सादि तुलाकोटिस्तु नूपुरे ॥ २६१ ॥ पुमानत्रापि लिङ्गादि पूर्ववत् स्यादथो पुमान् । .. वसुभट्ट इति ख्याते तूलपुष्पो ट्ठमान्तरे ॥ २६२ ॥ अत्रापि पूर्ववत् सादि तृणराजस्तु पुस्ययम् । हिन्ताले तालवृक्षे च समासाद्यत्र पूर्ववत् ॥ २६३ ॥ .
+ तिन्तिडीका तिन्त्रिीका इति च दृश्यते । * 'समासार्थ' इति स्यात् ।