________________
चतुरक्षरकाण्डे नानालिझम्यायः।
तृणशून्यं मल्लिकायां क्ली समासादि पूर्ववत् । पुंसि त्वम्लगुणे दन्तशगे भव्यकपित्थयोः ॥ २१ ॥ जम्बीरे च स्त्रियां तु स्याचा रीतिन्तिडीकयोः । इयं दिन्तशरेऽमीषां वृक्षाणां स्यात् फले नपि ॥ २९५ ॥ त्रिषु त्वम्लगुणोपेतद्रव्ये दधिमुखस्तु ना। सुप्रीवानुचरे कापि कपिमात्रेऽपि स द्वयोः ॥ २९९ ॥ स्त्रियां तु स्याद् दषिमुखी कालराव्यामथो नपि । दण्डाहतं कालशेये दण्डेन त्वाहते त्रिषु ॥ २६७ ॥ दक्षिणस्थः सारथी ना समासाद्यत्र पूर्ववत् । दन्दशुको द्वयोः सर्प दंशके तु त्रिषु स्मृतः ॥ २६८। दर्वीकरोद्वयोः सर्प सर्पजात्यन्तरेऽपि च । अत्रापि पूर्ववत् सादि दाक्षायणपदं पुनः ॥ २१९ ॥ दक्षापत्ये द्वयोः खी तु पार्वत्यामवनौ सियाम् । दाक्षायणी स्यादश्विन्याधुडौ च की तु हाटके ।। २७० ॥ दाक्षिणात्यस्तु ना नालिकेरसंज्ञमहीरुहे । दक्षिणापथजातादिष्वेष त्रि स्यादथ स्त्रियाम् ॥ २७१ ॥ द्राक्षायां स्याद् दारुफला समासाद्यत्र पूर्ववत् । ... दिवाचरस्तु ना शुके समासादि च पूर्ववत् ॥ २७२ ॥ दिवाभीत उलूके द्वे पुमांस्तु कुमुदाकरे । त्रिस्त चोरे व्यवहितेऽप्यथ दिन्येलको द्वयोः ॥ २१॥ त्रयोदशसु भेदेषु राजिलाख्यफणाभृतः। एकत्र भेदे सर्पस्य वैकरसाहयस्य च ॥ २७ ॥
-
1. 'तत् त्रि
. पाठ.
२. 'न्त' क.. पाठ..
+ 'वन्ताठा' इति स्वात् ।