SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ चतुरक्षरकाण्डे नानालिझम्यायः। तृणशून्यं मल्लिकायां क्ली समासादि पूर्ववत् । पुंसि त्वम्लगुणे दन्तशगे भव्यकपित्थयोः ॥ २१ ॥ जम्बीरे च स्त्रियां तु स्याचा रीतिन्तिडीकयोः । इयं दिन्तशरेऽमीषां वृक्षाणां स्यात् फले नपि ॥ २९५ ॥ त्रिषु त्वम्लगुणोपेतद्रव्ये दधिमुखस्तु ना। सुप्रीवानुचरे कापि कपिमात्रेऽपि स द्वयोः ॥ २९९ ॥ स्त्रियां तु स्याद् दषिमुखी कालराव्यामथो नपि । दण्डाहतं कालशेये दण्डेन त्वाहते त्रिषु ॥ २६७ ॥ दक्षिणस्थः सारथी ना समासाद्यत्र पूर्ववत् । दन्दशुको द्वयोः सर्प दंशके तु त्रिषु स्मृतः ॥ २६८। दर्वीकरोद्वयोः सर्प सर्पजात्यन्तरेऽपि च । अत्रापि पूर्ववत् सादि दाक्षायणपदं पुनः ॥ २१९ ॥ दक्षापत्ये द्वयोः खी तु पार्वत्यामवनौ सियाम् । दाक्षायणी स्यादश्विन्याधुडौ च की तु हाटके ।। २७० ॥ दाक्षिणात्यस्तु ना नालिकेरसंज्ञमहीरुहे । दक्षिणापथजातादिष्वेष त्रि स्यादथ स्त्रियाम् ॥ २७१ ॥ द्राक्षायां स्याद् दारुफला समासाद्यत्र पूर्ववत् । ... दिवाचरस्तु ना शुके समासादि च पूर्ववत् ॥ २७२ ॥ दिवाभीत उलूके द्वे पुमांस्तु कुमुदाकरे । त्रिस्त चोरे व्यवहितेऽप्यथ दिन्येलको द्वयोः ॥ २१॥ त्रयोदशसु भेदेषु राजिलाख्यफणाभृतः। एकत्र भेदे सर्पस्य वैकरसाहयस्य च ॥ २७ ॥ - 1. 'तत् त्रि . पाठ. २. 'न्त' क.. पाठ.. + 'वन्ताठा' इति स्वात् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy