________________
नानार्णवसंक्षेपे पूर्ववत् स्यात् समासादि चित्रपर्णी पुनः चियाम् । लताजात्यन्तरे पृभिपाख्येऽर्थादि पूर्ववत् ।। २३० ॥ चित्रपक्षः पक्षिमेदे द्वे कपिञ्जलसंज्ञके । पूर्ववत् स्यात् समासादि चिरजीवी विरिश्चने ॥ २३१ ॥ पुंसि द्वयोस्तु काके स्यात् समासावत्र पूर्ववत् । ., चिरमेही गर्दभे द्वे समासाद्यत्र पूर्ववत् ।। २३२ ॥ ... चूडामणिः स्त्री गुलायां पुखियोस्तु शिरोमणी। उद्याने राजराजस्य क्लीबं चैत्ररथं विदुः ॥ २३३ ॥ अहीनऋतुभेदे तु द्विरात्रे मन्मथे च ना। त्रित चित्ररथस्य स्यात् सम्बन्धिन्यथ ना भवेत् ॥ २३४ ॥ छायाकरछत्रधारे समासाद्यत्र पूर्ववत् । मलाशयमुशीरे की जलाधारे तु पुंस्ययम् ॥ २३५ ॥ जडीभिप्रायके तु त्रिरथ द्वे स्याज्जलमियः। .. वराहेऽत्र समासादि पूर्ववत् स्यादथ स्त्रियाम् ॥ २३६ ॥ गवेथौ स्याज्जतुफला पुंसि तूदुम्बरद्रुमे । अथ जिन्तुरथः क्षुद्रमृगभेदे द्वयोरपि ॥ २३० ॥ कोद्रा इति विख्याते समासादीह पूर्ववत् । जघन्यजस्तु द्वे शेद्रे त्रि तु स्यादनुजे तथा ॥ २३८ ॥ जाते जघन्यादथ ना ताते जनयिता तथा । जनयित्री मातरि स्त्री त्रि तूत्पादकमात्रके ॥ २३९ ॥ जातरूपं सुवर्णे की रूप्ये चार्थादि पूर्ववत् । जालपादो द्वयोहसे राजहंसे तु दत्तकः ।। २४० ॥
१. 'ला' क.. पाठः
+ 'कोडमः स्वाजन्तुधरो मार्जारी चमराकृतिः' (पृ. ६७. श्लो. ३४) इति तु वैजयन्ती ।