________________
चतुरक्षरकाण्डे नानालिङ्गाध्यायः ।
चतुर्वर्गः पुमान् धर्मकामार्थादिचतुष्टये । समासादिकमुन्नेयं चक्रपादस्तु ना रथे ॥ २१९ ॥ गजे द्वे चक्रवालस्तु लोकालोकगिरौ पुमान् । की तु दिव्यण्डलेऽथ क्की चतुःसममिति ध्वनिः ॥ २२० ॥ चन्दनागरुक,र्पूरकुङ्कुमैः कृतकर्दमे ।
अर्थलिङ्गसमासाच कल्प्यन्तामत्र पूर्ववत् ॥ २२९ ॥ चतुर्गतिर्द्वयोः कूर्मे समासाचत्र पूर्ववत् । चक्रवर्ती तु ना सार्वभौमे स्त्री चक्रवर्तिनी ।। २२२ ॥ स्थावरे जन्तुकृत्संज्ञे समासाद्यत्र पूर्ववत् । चन्द्रभागस्तु ना शैलविशेषेंऽशे च शीतगोः ॥ २२३ ॥ स्त्रियां तु देवताभेदे चन्द्रभागाथ केचन । चन्द्रभागा चन्द्रभागीत्येवं द्वैरूप्यमभ्यधुः ।। २२४ ॥
अवृद्धप्रातिपदिकान्नदीभेदे च केचन । चान्द्रभागा चान्द्रभागीत्येवं वृद्धाद् द्विरूपताम् ॥ २२५ ॥
नदीभेदे विदुश्चान्द्रभागं तु त्रिषु भूभृतः । चन्द्रभागस्य सम्बन्धिन्यत्राप्यर्थादि पूर्ववत् ॥ २२६ ॥ चाटुकारस्तु ना हारभेदे हेमगुडैः कृते । यष्टिमात्रे त्रिषु त्वेष विज्ञेयः स्यात् प्रियंवदे ॥ २२७ ॥ चारुनालं रक्तपद्मे की समासादि पूर्ववत् । मत्स्यभेदे चिलिचिमो द्वयोर्हेमवते तु ना ॥ २२८ ॥ वृक्षभेदे तस्य पुष्पफलयोः स्यान्नपुंसकम् । *चन्द्रे चित्ररथः पुंसि राजभेदे चिरन्तने ॥ २२९ ॥
४५
१. 'विद्याद्' क. ग. च. पाठः २. 'गस्तु त्रि' क. ग. च. पाठः .
↑ 'जतुकुत्संज्ञे' इति स्यात् । 'जनी जत्का रजनी जतुकुचक्रवर्तिनी' इत्यमर:, 'जन्या... .... जतुकृच्चक्रवर्तिनी' (पृ. १३०. लो. ८९) इति वैजयन्ती च । * 'अथ चित्ररथः सूर्यगन्धर्वान्तरयोः पुमान्' इति तु मेदिनी ।