________________
यक्षरकाण्डे स्त्रीलिङ्गाध्यायः। पिटके चेति विद्वांसः केचिदाचक्षतेतमाम् । छविश्चर्मणि शोभायां दीप्तौ यज्वद्विजन्मनाम् ॥ ३६ ॥ वेद्यामास्तरणे चाथच्छायानातपशोभयोः । सूर्यपत्न्यन्तरे गेहे स्यात् पतिप्रतिबिम्बयोः ॥ ३७॥ जातिः समूहे मालत्यां सामान्ये जन्मगोत्रयोः । ब्राह्मणादिषु वर्णेषु वेदार्थे सर्वजन्तुषु ॥ ३८ ॥ स्वभावे प्रभवे छन्दोभेदेप्वार्यादिकेष्वपि । ..... ज्यानिस्तु हानौ बुद्धौ च रोगे जिसा तु वाचि च ॥ ३९ ॥ ज्वालायां रसने चाथ मञ्जिष्ठासंज्ञभेपजे । जिङ्गी दीर्घफलायां च कोशातक्यामथो जुहः ॥ ४० ॥ साग्वंशेषे पुरोडाशेऽप्यथ ज्योत्स्ना शशिद्युतौ ।। ज्योतिष्मद्रजनौ चाथ झिल्ली चीर्याख्यकीटके ॥ ४१ ॥ अपि दग्धौदनेऽथ स्यात् तन्द्रा निद्राप्रमीलयोः । तन्द्रिम्तु सुप्तावालस्ये तन्त्रीर्वीणादिनो गुणे ॥ ४२ ॥ रज्जौ सिरायामालस्ये गुडूच्यामिति पञ्चसु । तण्डूोणिप्लवे दया ताडिराभरणान्तरे ॥ ४३ ॥ तरुभेदेऽप्यथ तुला सादृश्योन्मानदण्डयोः । स्तम्भपीठे पलशते तथा राशौ च सप्तमे ॥ ४४ ॥ तुण्डीरास्ये शूननाभौ त्रुटिः संशयलेशयोः ।सूक्ष्मैलायामर्धमात्रीकालेऽपीत्यपरेऽपठन् ॥ ४५ ॥ .. तूलिः शय्यान्तरे चित्रकूर्चिकायां च सा पुनः । इच्छापिपासयोस्तृष्णा तृप्तिस्तु सुखतोययोः ॥ ४६ ॥
१. 'ट' ख. ग. पाठः.
२. 'स' ख. ग. पाठः,
३. 'त्र' क. घ. पाठः.