________________
नानार्थार्णवसंक्षेपे. सौहित्ये चाप्यथ त्रेता गार्हपत्यादिकत्रये । द्वितीये च युगेऽथ स्याद् दीक्षा यजनपूजयोः ॥ ४७ ॥ व्रतादेशे च नियमे मौण्डये चोपनयेऽपि च । दृष्टिशब्दोऽक्ष्णि बुद्धौ च ज्ञाने दर्शे दृषत् पुनः ॥ १८ ॥ पेषण्यामश्ममात्रे च दृग्भूस्तु तरुसर्पयोः । बिले च द्रोहकजनैः कृतेऽयो नीलिकाह्वये ॥ ४९ ।। दोला स्यादोषधिम्तम्बे प्रेके चाथोत्तमस्त्रियाम् । धनूर्धनुर्गुणे चान्ये धनुष्यपि पठन्ति ताम् ॥ ५० ॥ धारा प्रवाहे नद्यादेः सैन्याने द्रवसन्ततौ । वाचि शस्त्रमुखेऽश्वानां गतिप्वास्कन्दितादिषु ॥ ५१ ॥ धाना भ्रष्टयवे चापि फलवीजे च भूरुहाम् । प्राजिः पिटकजातो म्याद् वात्यायामपि केचन ॥ ५२ ।। धीता बुद्धौ सुतायां च कन्यायामिति कश्चन । धीतिः म्यादगुलौ पानेऽप्याबारे च व्यवस्थितौ ॥ ५३ ॥ धृतिर्धारणसन्तोषधैर्यशौर्येषु सौख्यके । द्वासप्तत्यक्षरच्छन्दोविशेषे पिङ्गलोऽन्वशात् ॥ ५४ ।। नानाशब्दम्तु भारत्यां जनन्यां दुहितयपि । नासा तु नासिकायां स्याद् गृहद्वारोव॑दारुणि ।। ५५ ।। नाडिस्त्वर्धमुहूर्ते म्यान्नालव्रणविशेषयोः । सच्छिद्रदीर्घद्रव्ये च सिरायां चेति पञ्चन्नु ॥ ५६ ॥ नालिर्नाडीव्रणे नाले धमन्यर्धमुहूर्तयोः । आयते सुषिरद्रव्ये तेप्वेवार्थषु पञ्चसु ॥ ५७ ॥ नान्दिः कल्याणवृद्धौ म्यान्नाट्यारम्भार्चनान्तरे । निष्ठोत्कऽप्यवस्थायां नाशेऽन्ते व्रतयाच्नयोः ॥ ५८ ।।