________________
अक्षरकाण्डे नानालिशाध्यायः। अदनीयेऽपि ना तु स्याद् विरिश्चेऽथामवाक् त्रिषु । अपक्के ना तु रोगेऽथो आयस्त्रिप्वययोगिनि ॥ ७० ॥ पुंसि तु स्याद् धनोत्पत्ती स्वामिभाग इतीतरे । लमाच्चैकादशे राशौ विदुः सांवत्सरा गतौ ॥ ७१ ॥ आगतावथ पुंस्यासः क्षेपणे च धनुष्यपि । कैवर्तीमुस्तकाभिख्यमुस्तके तु नपुंसकम् ॥ ७२ ॥ आज्ञा तु स्त्री महीपादेः शासने लग्नराशितः । राशौ च दशमे वेश्याविशेषे च महीपतेः ॥ ७३ ॥ यस्याज्ञागणिकेत्याख्या त्रियु त्वज्ञस्य योगिनि । तत्रापि भेद्ये स्व्यर्थे स्याद् रूपमाज्ञीति मन्यताम् ॥ ७४ ।। आणिः स्त्रीपुंसयोर्युद्धे रथाद्यक्षाग्रकीलके । जङ्घाममणि निश्रेण्यां निश्रेणिद्वारि चापरः ॥ ७९ ॥ आजिः स्त्रियां कचित् पुंसि युद्धे सममहीतले । आखुर्मूषिकमात्रे स्यादेकेषां सूकरे द्वयोः ॥ ७६ ॥ अन्येषां पिकस्यैव जातिभेदे क्रमाह्वये । आलुः श्लेष्मातके पुंसि श्लेष्मण्यन्येऽथ नस्त्रियोः ॥ ७७ ॥ चक्रोष्ट्रसिंज्ञके कन्दे को तु स्त्रियामियम् । आशुः पाटलसंज्ञे ना व्रीहिभेदे दिवाकरे ॥ ७८ ॥ अलङ्कारसुवर्णे तु क्ली शृङ्गीकनकाहये ।। असत्त्वगामि चेच्छीघ्र स्यात् सत्त्वे त्रिष्वथ द्वयोः ॥ ७९ ॥ तुरगेऽथायुशब्दो द्वे मनुष्ये शकटे तु ना । स्यात् पुरूरवउर्वश्योः पुत्रेऽथायुर्नपुंसकम् ॥ ८० ॥
१. रिते' ख. पाठ:. २. 'तु' क. घ. पाठः. ३. 'णी' ग. पाठः, 'च्छ्री' क. घ, पाट;