________________
नानार्थार्णवसंक्षेपे मीलिङ्गमप्यन्तिमयोरर्थयोरङ्गवाक् पुनः । द्वयोः पक्षिणि हिंसार्थे पुमानक्तुस्तु केशवे ॥ ५८ ॥ इन्द्रे च ना दिशि स्त्री स्यादसत् तु क्लीवलिङ्गकम् । प्रधानतत्त्वे साङ्ख्यानां त्रिस्तु सत्प्रतियोगिनि ॥ ५९ ॥ पुंश्चल्यामसती स्त्री स्यादर्वा तु त्रिषु कुत्सिते । अश्वे द्वयोः पुमांस्तु स्यादशनौ च मुनौ तथा ॥ १० ॥ अहंस्तु त्रिषु पूज्ये ना जिनेऽली तु द्वयोरलौ । पुच्छकण्टकिकीटेऽभ ना स्यादष्टमराशिके ॥ ६१ ।। अश्वी त्वश्ववति त्रि स्याद् धनराशौ तु पुंस्ययम् । दस्रयोश्चाश्विनी तु स्त्री नक्षत्रेऽश्वयुगाह्रये ॥ ६२ ॥ अर्चिस्तु भासि ज्वालायां शस्त्रे च स्त्रीनपुंसकम् । आशा स्त्री दीर्घतृष्णायां दिश्यवान्तरदिश्यपि ॥ ६३ ॥ समीपे सज्जनः प्राह भुक्तिव्याप्त्योस्तु पुंस्ययम् । आस्या स्यादासनायां स्त्री मुखे मुखबिले च नप् ॥ ६४ ॥ त्रिषु तद्भवतत्साधुतद्धितक्षेप्यवस्तुषु । आस्रं क्ली रुधिरे बाप्पे कचे ना व्यस्रयोगिनि ॥ ६५॥ आरस्त्वङ्गारके गत्यामागतौ च पुमानथः। क्षुद्रशस्त्रविशेषेषु स्त्रियामाराथ पित्तले ॥ १६ ॥ पुन्नपुंसकलिङ्गोऽयमरसम्बन्धिनि त्रिपु । आर्या मृडान्यां स्त्री जातिच्छन्दोभेदे च ना पुनः ॥ ६७ ॥ सौविदल्ले सजने तु त्रिरागन्तव्यगम्ययोः। . आर्ययोगिनि चाथाई शृङ्गिबेरे नृशण्डयोः ॥ १८ ॥ आर्द्रा स्त्री रुद्रनक्षत्रे तद्युक्ते कालमात्रके । क्लिन्ने तु स्यात् त्रिराचं तु त्रिषु पूर्वप्रधानयोः ॥ ६९ ॥
-
-
-
--
१. रंशुवा' क. घ. पाठः, 'रशुवा' इ. पाठः.