________________
यक्षरकाण्डे नानालिजाध्यायः । क्ली ना तु केशे यत् त्वेतदजयेन प्रमादिना । असः कोण इति प्रोक्तं तन्नादृत्यं मनीषिभिः ॥ ४७ ॥ तालव्योष्मा द्वितीयो हि वर्णः कोणाभिधायिनः । एकीयस्याश्रशब्दस्य स्यादणि तु नरस्त्रियोः ॥ ४८ ॥ रथाद्यक्षाग्रकीले च क्लीबेऽश्री रूप्य एव च । वर्धमानतिथिप्रायपक्षे त्वेष पुमानथ ॥ ४९ ॥ चिक्रोडाख्ये प्राणिभेदे द्वयोनी त्वहिरम्बु।। वृत्रासुरे च द्वे तु स्यात् पन्नगे स्त्री त्वही गवि ॥ ५० ॥ अप्सु द्यावापृथिव्योश्च स्यादतिस्तु नृलिङ्गकः । भूवादिधातुभेदेऽथ स्त्री धनुष्कोटिपीडयोः ।। ५१ ॥ .. अरिस्तु शत्रौ ना द्वे तु मनुप्येऽथ त्रिरीश्वरे । अञ्जिः शेफे पुमान् नागकेसराह्वयपादपे ।। ५२ ॥ त्रिस्त्वृजौ व्यञ्जके शुक्ले पेपण्यां तु स्त्रियामयम् । अभ्रिः स्त्री काष्ठकुद्दाले स्यात् कूपे तु पुमानयम् ।। ५३ ॥ अविः पुंस्यवर्ती धाता सूर्यपर्वतयोरपि । द्वयोस्तु मेषेऽथाविर्ना भाःप्राकारार्कवायुपु ॥ ५४ ॥ स्त्री तु पुष्पवतीभूम्योरणुस्तु पवने पुमान् । परमाणौ धान्यभेदे सामुद्रलवणे तु नः ॥ ५५ ॥ सूक्ष्मेषु त्रिपु तत्रापि स्व्यर्थ वाण्वीत्यथालौ । रश्मौ चाण्वी स्व्यथानुर्ना प्राणे मत्र्ये तु स द्वयोः ॥ ५६ ॥ अंशुः सूत्रादिसूक्ष्मांशेऽप्येकदेशे लतादिनः । चन्द्रे सूर्ये द्युतौ रश्मी पुमान् केचित्तु मन्वते ॥ ५७ ॥
१. 'मि' क. ग. घ. पाठः. २. 'पण्डौं' क. घ. . पाठः.