________________
गानार्थार्णवसंक्षेप्रेसान्तं जीवितकाले ने गो नमनीयोः । अपि स्याद् विश्वतोदावशिल्गार पकशामनि ॥ ८१ ॥ कचित् तु जीवित प्राहुः नानदा पुनपाः । इनः सूर्यात्मनोः पुंसि रामाशा ग लिए ॥ ८२ ॥ आढ्ये स्वामिनि रे तु विपु वस्तिमित्रयोः । यागक्रियाकर्मभूते पर्याप्ते यजो तु नः ॥ ८३ ॥ इच्छायां यज्ञदाने न गझे नाथो एमाधिपः । ज्ञेय आश्वयुको माास क्लीन सागि सा पुनः ॥ ८४ ॥ इष्वा स्त्री पुत्रसन्तत्यां कुटुग्वे चेति केचन । कलत्रे त्वपरे ना तु स्यादागार्यामिलापयोः ॥ ८५ ॥ इभ्य आढ्ये त्रिषु स्त्री तु हस्तिवातिङ्गनेऽऽथ तत् । इद्धं स्यादातपे क्ली त्रिर्दीपिते स्त्री त्विडा गवि ॥ ८६ ॥. बुधपल्यां नाडिभेदे मुव्यन्ने दिवि वाचि च । धनञ्जयस्य वचने दृष्टं भा देवता प्रसूः ॥ ८७ ॥ इत्येवं तस्य वाक्यस्य चिन्त्योऽर्थो बहुवेदिभिः । पुमांस्तु देवताभेदे शाकटायनभापितः ॥ ८८ ॥ इपुः स्त्रीपुंसयोर्बाणे क्रतुभेदे तु पुस्ययम् । विष्टुत्योस्तुभयोः स्त्रीत्वे ना लिन्दुः शशियज्ञयोः ॥ ८९ ॥ कर्पूरे क्ली तु सलिले ना त्वीडो देवतान्तरे । स्तुतौ तु नृस्त्रि स्त्री भूम्यागीश गिरिशे मान् ॥ ९० ॥ ईशाने नृस्त्रियोरीशा भवेत् स्वामिनि तु त्रिपु । उष्णः पुसि हुताशे स्याद् ग्रीम शिग्रुमहीरुह ॥ ९ ॥
१. 'वा' ग. पाठः. २. योगता ' ग. पाठः.
६ 'वातिं देहस्थयात सेवनाद् गणयति इति वातिङ्गणम्' इति वृहदभिधानम् । वैजयन्त्यां तु हस्तिवातिङ्गने त्विभ्या' (पु ५३. श्लो. १०३) इत्येव पाठः.