________________
यक्षरकाण्डे नानालिङ्गाध्यायः । क्ली तु वह्रिगुणे त्रिस्तु तद्युक्ते चतुरेऽपि च । उग्रः पुंसि महादेवे मर्त्यजात्यन्तरे पुनः ॥ ९२ ॥ शूद्रायां क्षत्रियाज्जाते तेनोढायां द्वयोस्तथा । शूद्रायां ब्राह्मणाजाते तेनोढायामथ स्त्रियाम् ॥ ९३ ॥ वचायां च खराश्वाख्याजमोजान्तरभेषजे । उग्रा क्लीबं तु लवणे घटिकालवणाये ॥ ९४ ॥ कालशेयेऽथ रौद्रे त्रि स्त्री तस्त्रा गवि ना घृणौ । उखः पुंसि स्फिचि परे कर्णपार्थेऽप्यधीयते ॥ ९५ ॥
औखीयानां च शाखाया ऋपिभेद प्रवक्तरि । स्त्री तु स्थाल्यामुखा यज्ञविदामुख्यामिसंभृतेः ॥ ९६ ॥ साधने चतुरश्रे च स्यान्मृत्पात्रान्तरे तथा । यदग्निच्यनेऽथोल्वं क्ली स्याद् गर्भाशयेऽथ तत् ॥ ९७ ॥ पुंस्याहामरदत्तोऽस्मिन्नर्थे शुल्वे तु तन्नपि । रजते भूमिभेदेऽपि सामभेदेऽथ ना क्रतौ ॥ ९८ ।। सङ्ख्याज्ञाने विरहिते त्वेष त्रिप्वथ पेलवे । उभ्र ऊर्ध्वस्थिते च त्रिः पुमांस्तु स्याद् पयोमुचि ॥ ९९ ॥ उद्रो द्वे जलमार्जार ऋषिभेदे तु नाथ ना । उषः प्रस्थचतुर्भागे प्रभातेऽथ खियामुपा ॥ १० ॥ अनिरुद्धस्य या पनी बाणासुरसुता च या । तस्यां गवि निशीथिन्यामुषा त्वन्ते निशोऽव्ययम् ॥ १०१ ॥ उडुर्विप्रे द्वयोर्न स्त्री नक्षत्रेऽश्रो उरु त्रिपु.।--- बृहत्युर्वी (तुति) तत्रापि स्व्यर्थे वा स्वादय स्त्रियाम् ॥ १०२ ॥ उर्वी पृथिव्यां नद्यां च स्यादुद नु त्रिपूत्तरे । दिग्देशकालविषय उदीच्ये चाप्युदङ्मुखे ॥ १ २ ३ ॥
२. 'ल्पे' क. ख. ग. घ. पाठः.
३. 'च' क. ख. घ. पाठः.
१. 'मृ' ख. ग. पाठः. ४. 'वा' क. ग. पाठ:.