SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ चतुरसरकाडे मानालिशापाया। विलखण्ड रक्तपने की सगासादि पूर्ववत् । रिलेशयो द्वे नकुले मूषिके मुजगेऽपि च ॥ १२७॥ विलेशया तु गोधायां स्त्री स्याद् वृन्दारकः पुनः । द्वे देवे त्रि तु मुख्येऽपि सुन्दरेऽथ बृहस्छदः ॥ १२८॥ ना शोषशत्रुसंज्ञे स्यात् माग्वे सादीनि पूर्ववत् । बोपनीया खियां दिसंज्ञके भेषजान्तरे ॥ २९॥ - वितु बोषयितथे च बोद्धव्ये चाप्यय द्वयोः । भयानको राहेऽपि व्याने स्यान्मषिकान्तरे ॥ १३०॥ भट्टारको ना नालोक्तौ राशि पूज्ये च पुरुषे । मी तु भट्टारिका शेया नाट्योक्तावेव मातरि ॥ ४३१॥ भ्रमरेष्टस्तु पुस्याने नीपे जम्बूटपादपे । पूर्ववत् स्यात् समासादि भारद्वाजः पुनर्द्वयोः ॥ १३२ ॥ व्याघाटाख्ये पक्षिमेद ऋषिमेदे तु पुंस्थवम् । स्त्रियां तु वन्यकापास्यां मारवाजी द्वयोः पुनः ॥ ४३३ ॥ .. भरद्वाजस्य वंश्येषु सम्बन्धिनि पुनस्त्रिषु। भागधेयं तु भाग्ये क्ली दायादे तु पुमानयम् ॥ ४३४ ॥ राजदेयकरे न क्ली भागधेयी द्वयोः पुनः । जाते भागवतो बात्याद् वैश्या क्षत्रियपूर्षिका ॥ ४३५॥ या तस्यां त्रिस्तु मगवत्सम्बन्धिनि पुमान् पुनः । भारस्य वहने भारवाहः क्लीवं तु वाजिनः ।। ४३१॥ रेचिताख्यगती त्रिस्तु तद्वति स्याञ्च वोढरि। भारस्य भासयन्तस्तु भास्करे पुंस्यथ त्रिषु ॥ १७ ॥ १. ग. पाठ:. + 'विसखण्डम्' इति स्वात् । 'रके तु पये कण्डार विसखण्डम् ' (पृ. १५५. गो. १९) इति वैजयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy