________________
मानार्थार्णपसोपे ना मेघे कोकिले त हे पौरसे पुननिषु । पुरुषेण ते तस्य विकारे व वषेऽधनम् ॥ ११५.॥ हन्दे पौरोहितं तु त्रि सम्बन्धिनि पुरोषसः । अथर्ववेदे तु क्रीवं द्वयोस्तु स्यात् फलाशनः ॥४१॥ शुके पूर्ववदत्रापि पाटस्याःतु फालेरहा। श्री ना त तालपो स्वादः बन्धुनीवः पुनरिः॥ ४१७ ।। बन्धके तस्य पुष्पे की समासावत्र पूर्ववत् । शतावयाँ बहुसुता स्त्री समासादि पूर्ववत् ॥ १८ ॥ बहुरूपो महादेवे पुंस्यराल इति श्रुते । स्यानिर्यासविशेके चा समासाचनःपूर्ववत् ॥ ११९॥ बहुमजो द्वे वराहे समासादिःच: पूर्ववत्।। बलिपुष्टो द्वयोः काके समासादीनि पूर्ववत् ॥ १२ ॥ ब्रह्मघोषस्तु गरलविशेषे पुनपुंसकम् । वेदघोषे तु.पुल्लिङ्गः समासादीनि पूर्ववत् ॥ ४२१ ॥ अामदण्डः पुनः पुंसि धनुर्मेदे स्त्रियां पुनः। . मा संझौषधे ब्रमदण्डी स्यादोषधौ कचित् ।। ४.२२ ।। सादि पूर्ववदत्रापि अमावस्तु ना वि। .... ब्रह्मवालकसंज्ञे स्याद्ः रुद्रेः केतुअहेऽपि च ॥ ४२३ः ॥ अत्रापि पूर्ववत् सादि ब्रह्मचारी पुनर्नरिः। उपनीते तथा स्कन्दे स्त्रियां तु ब्रह्मचारिणी ॥४२॥ दुर्गायां त्रिषु तु ज्ञेयः स्यादमैथुनकारिणि । बाहुलेयस्तु ना स्कन्दे द्वयोस्तु बहुलासुते ॥ ४२५॥ पालवत्सो द्वयोरुक्तः कपोताख्यविहङ्गमे । पारावताख्यादन्यस्मिन् समासादीनि पूर्ववत् ॥ १२६॥