________________
मानार्णवसंसपे विशेबो भासवितरि स्व्यर्थे तत्रापि ष्यथ ।
.. भासयन्ती मिनकुम्मः पुननिर्दास्यमोचिते ॥ १३८ । पूर्ववत् स्वात् समासादि भीरचेताः पुनर्द्वयोः । मृगे पूर्ववदत्रापि भूतकेशी पुनः त्रियाम् ॥ १३९ ॥ (शित) शेफालिकायां स्याद् गोलोम्यां तु पुमानयम् । मत्रापि पूर्ववत् सादि शेयं भूरिफला पुनः ॥ ४४० ॥ अन्यस्मिन् पुष्पवल्लेः ची स्थावरे सप्तलाहये । मत्रापि पूर्ववत् सादि भृाराजः पुनः पुमान् ॥ ४४१ ।। वास्तुदेवविशेषे स्याद् यो दक्षिणपदावलेः । वास्तुनः सप्तमपदे प्राक आरभ्य वर्तते ॥ ४४२ ॥ स्थावरे मार्कराख्ये च द्वे तु धूम्याटभृङ्गयोः । इयोस्तु भृज्जकण्ठः स्यान्मर्त्यजात्यन्तरे द्विजात् ॥ ४१३ ॥ . वैश्यायां जनिते जाते जात्याच द्विजयोषिति । मोजनीयं तु सामुद्रलवणे की त्रिषु त्वदः ॥ ४४४ ॥ भोकव्यादौ महादेवः पुनर्ना परमेश्वरे। . पार्वत्यां तु महादेवी स्त्रियां राज्ञश्च योषिति ॥ ४४५ ॥ ज्ञेया कृताभिषेकायां समासाचत्र पूर्ववत् । महानटस्तु ना मर्गे समासाचत्र पूर्ववत् ।। ४.६॥ महाव्रतस्तु शम्भौ ना की त्वेकाहमखान्तरे ।
ते तु महति क्लीवे पुंसि चार्थादि पूर्ववत् ॥ १४७ ॥ महेन्चरस्तु ना मृत्युञ्जये स्याद् गुल्गुलावपि । महेश्वरी तु बी ब्रमरीतिसंज्ञकलोहके ॥ १८ ॥ महावीरो मह्यदेवे पावके गरुडे च ना।
सोमवंशसमते वृहद्रथमुते नृपे ॥ ११९ ॥ + 'मार्को भृजराजः स्वात' (पृ. ५३. श्लो. १०७) इति तु वैजयन्ती।