________________
चतुरक्षरकाण्डे नानालिकाध्यायः ।
प्रवर्गापात्रे सुभ? वीरे वब्रेऽप्यथ त्रिषु । प्रवरे द्वे तु हंसे च श्वेताश्वे च खगेऽपि च ॥ ४५ ॥ अत्र पि पूर्ववत् सादि महासेनस्तु ना गुहे । अत्रापि पूर्ववत् सादि 'महापुरः पुनस्त्रि॥ ४५१ ।। समृद्धे कथितः सद्भिईम्त्यारो आधिपे तु ना। अत्रापि पूर्ववत् सादि महासर्पः पुनई योः ।। ४५२ ॥ पछिंशतिप्रभेदानां दीकरफणामृताम् । एकभेदे नपि वेतन् संसाख्येतु सामसु ।। ४५३ ॥ दशस्वपि समासादि पूर्वत्रेवात्र तर्कयेत् । महापमो द्वयोर्दीकरसंज्ञफणाभृताम् ॥ ४५४ ॥ एकभेदेऽथ ना झाटे शोथशत्रुरिति श्रुते । क्लीचं तु रक्तपझे स्यात् समासाद्यत्र पूर्ववत् ।। ४५५ ।। महाकायो गजे द्वे पात् समासाद्यत्र पूर्ववत् । . . महाग्रीवो द्वयोरुष्टे समासाद्यत्र पूर्ववत् ॥ ४१६ ॥ महामुखो द्वयोन समासाद्यत्र पूर्ववत् । महाशल्को द्वयोर्मत्स्यभेद एत्थाल ज्ञके ॥ ४१७ ॥ स्त्रियां तु स्यान्महाशल्का देविकासंज्ञके भवेत् । मातुलुङ्गप्रभेदे च समासाद्यत्र पूर्ववत् ॥ ४५८ ॥ महावेगः कपौ द्वे स्यात् समासाद्यत्र पूर्ववत् । महानादो द्वयोः सिंहे गजे चात्रापि पूर्ववत् ॥ ४५९ ॥ महादंगो द्वयोर्व्याघ्रभेदे चित्राङ्गसंज्ञके । अत्रापि पूर्ववत् सादि महापक्षः पुनर्द्वयोः ॥ ४६० ॥
.
१. 'श्वतख' क. च. पाठः.
२. 'मुद्रे क' क. प. च. पाट:.
* 'महामात्रः' इति स्यात् । 'महामात्रः समृद्धे चामात्ये हस्तिरकाभिधे' इति मेदिनी ।