________________
नानाथार्णवसंक्षेप कारण्डवास्यविहगे समासापत्र पूर्ववत् । महारसा तु स्ली द्रोणपुष्पीसंज्ञौषधी तथा ॥ ४६१ ॥ नीलीनानि च ना- विक्षों खजूराख्ये च पादपे । अत्रापि पूर्ववत् सादि माषपण्यो महासहा ॥ ४६२ ॥ अम्लानसंज्ञझाटे च स्त्री समासादि पूर्ववत् । महाफला स्त्री कूश्माण्डे महाजम्ब्वां च पूर्ववत् ॥ ४१३ ॥ महाश्वेता खियां क्षीरविदायी या तु वलिका । गिरिकांति विख्याता नीलायां तत्र किं च सा ॥ ४६४ ॥ कण्टकिव्रततीभेदेऽप्यत्राप्यादि पूर्ववत् । महाबुसस्तु ना धान्ये हायनाख्ये येये च ना ॥ ४६५ ॥ अत्रापि पूर्ववत् सादि महाकन्द पुनर्नपि । शुण्ठ्या पुंशण्डयोस्तु स्यालशुनेऽर्थादि पूर्ववत् ॥ ४६६ ॥ महाजानी स्त्रियां पीते घोषसंज्ञे लतान्तरे । अत्रापि पूर्ववत् सादि महापत्रः पुनः पुमान् ॥ ४६७ ॥ . तालसंज्ञद्रुमेऽत्रापि समासादिकमुन्नयेत् । महोदरी तु स्त्री मुस्तभेदे नादेयिकाहये ॥ ४६८ ॥ रावणस्य त्वमास्ये ना की तदररुजान्तरे । अत्रापि पूर्ववत् सादि कीये नुस्यान्महौषधम् ॥ ४६९ ॥ शुण्ठ्यामतिविषायां च लशुने चाथ पुनपोः। . औषधे महति स्यान् तु दशस्वपि पलण्डुपु. ॥ ४७० ॥ अन्यस्मिन्नेव लशुनादेकनाथ महाधनम् । युद्धे की पूर्ववत् सादि पुमांस्तु स्यान्महालयः ॥ ४७१ ॥ ईश्वरस्थानभेदे च विहारे परमात्मनि ।
अत्रापि पूर्ववत् सादि न तु * ना स्यान्महोदया ॥ ४७२ ॥ ..१, 'जो च'. पाठ... २. '' ग. पाठ:. ३. 'यः' क. ग. च. पाठः.
'न' इति स्यात् । 'महोदयः कान्यकुन्जे' इति मेदिनी।